SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ १८ द्वितीयेसूत्रकृतांगे प्रथम श्रुतस्कंधे प्रथमाध्ययनं. ग्रंथ विषे सत्ता एटले बंधाणा, एतावतां प्रापणा मतना कदाग्रही एवा उतां माणवाके० पुं रुष जे बे, ते पोतपोताना मतना धनुरागेकरी, कामेहि के० इलामद्नादिक तेनेविषे सत्ता केयासक्त थका प्रवर्त्तेबे एटले पोतानो मार्ग लोकोमांहे प्रसिद्धपणे सारो कररी देखाडे. || दीपिका - किं जानन् बंधनं त्रोटयतीत्यस्योत्तरमाह । ( वित्तमिति ) । वित्तं इव्यं तच्च सचित्तम चित्तं वा । सोदर्या चातृनगिन्यादयः सर्वमेतद्वित्तादिकं संसारे पीड्यमानस्य जंतो त्राणाय न रक्षणाय नवतीति । एतत् संख्याय ज्ञात्वा तथा जीवितं स्वल्पमिति सं ख्याय परिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया प्रत्याख्याय कर्मणः सकाशात् त्रुटयति पग त्यसौ । तुर्निश्वये त्रुटदेव । यदि वा कर्मणा क्रियया संयमानुष्ठानरूपया बंधनात् यति कर्मणः पृथग्नवतीत्यर्थः ॥ ५ ॥ स्वसमयं प्रतिपाद्य परसमयं प्रतिपादयितुका माह । (एएइति ) । एतान् पूर्वोक्तान ग्रंथान् सूत्रार्थान् व्युत्क्रम्य परित्यज्य एके के चित् श्रमणब्राह्मणाः श्रमणाः शाक्यादयो ब्राह्मणाश्व ( श्रयाता ) परमार्थमजानानाः ( विस्त्तिा) विविधमुत्प्राबल्येन सिता बद्धाः स्वसमयेषु प्रतिबद्धाः संतः कामेषु चलता वर्ततइति ॥ ६ ॥ ॥ टीका- सांप्रतं यक्तं प्राक् किंवा जानन् बंधनं त्रोटयतीत्यस्य निर्वचनमाह । (वित्तमित्या दि) । वित्तं इव्यं तच सचित्तमचित्तं वा । तथा सोदर्या चातृनगिन्यादयः सर्वमपि चैत द्वित्तादिकं संसारांतर्गतस्यासुमतोऽतिकटुकाः शरीरमानस वेदनास्समनुभवतो न त्राणाय रक्षणाय नवंतीत्येतत्संख्यायं ज्ञात्वा । तथा जीवितं च प्राणिनां स्वल्पमपि तत्संख्याय प रिज्ञया । प्रत्याख्यानपरिज्ञया तु सचित्ता चित्तपरिग्रहप्राप्युपधातस्वजनस्नेहादीनि बं धनस्थानानि प्रत्याख्याय कर्मणः सकाशात्रुट्यति पगष्ठत्यसौ । तुरवधारणे । त्रुटधे दे वेति । यदि वा कर्मणा क्रियया संयमानुष्ठानरूपया बंधनान्त्रुट्यति । कर्मणः पृथग्न वतीत्यर्थः ॥ ५ ॥ थध्ययनार्थाधिकारानिहितत्वात्स्वसमयप्रतिपादनानंतरं परसमयप्र तिपादनानि धित्सयाह । (एएगंथे विनकम्मेत्यादि) । एतानंतरोक्तान् ग्रंथान् व्युत्क्रम्य प रित्यज्य स्वरुचि विरचितार्थेषु ग्रंथेषु सक्ताः सिताः बद्धा एके न सर्वे इति संबंधः । ग्रंथा तिक्रमश्चैतेषां तक्कार्थानच्युपगमात् । अनंतरयंथेषु चायमर्थोऽनिहितस्तद्यथा जीवा स्तित्वे सति ज्ञानावरणीयादि कर्मबंधनं तस्य हेतवो मिथ्यात्वाविरतिप्रमादादयः परिग्रहा रंजादयश्च । तचोदनं च सम्यक्दर्शनाद्युपायेन मोक्षसद्भावश्चेत्येवमादिकः । तदेवमेके श्रमणाः शाक्यादयो बार्हस्पत्यमतानुसारिणश्च ब्राह्मणा एतानक्तान् ग्रंथानतिक्रम्य परमार्थमजानाना विविधमनेक प्रकारमुत्प्राबल्येन सिता बडाः स्वसमयेष्वनिनिविष्टाः । तथा च शाक्या एवं प्रतिपादर्यति । यथा सुखदुःखेच्छादे षज्ञानाधारनूतो नास्त्यात्मा Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy