SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहाजरका जैनागम संग्रह नाग उसरा. १७ रेण बंधनमेवाह । सयंतीत्यादि । स परिग्रहवानसंतुष्टो नूयस्तदर्जनपरः समार्जितोप इवकारिणि च षमुपगतस्ततः स्वयमात्मना त्रिन्यो मनोवाक्कायेज्य आयुर्बलशरीरेन्यो वा पातयेत् च्यावयेत् प्राणान् प्राणिनः । अकारसोपा अतिपातयेत् प्राणानिति । प्रा पाश्चामी । पंचेंड्रियाणि त्रिविधं बलंच, नवासनिश्वासमथान्यदायुः॥प्राणा दशैते जगव निरुक्ता,स्तेषां वियोजीकरणं तु हिंसा ॥१॥ तथा स परिग्रहाग्रही न केवलं स्वतो व्या पादयति अपरैरपि घातयति नतश्चान्यान् समनुजानीते तदेव कृतकारितानुमतिनिः प्राण्युपमर्दनेन जन्मांतरशतानुबंध्यात्मनो वैरं वर्धयति । ततश्च सुःखपरंपरारूपबंधनान्न मुच्यत इति । प्राणातिपातस्य चोपलदाणार्थत्वात् मृषावादादयोपि बंधहेतवो इष्टव्या इति ॥ ३ ॥ पुनर्बधनमेवाश्रित्याह । (जे स्तिमित्यादि)।यस्मिन् राष्ट्रकूटादौ कुले जातो यैर्वा सह पांसुकीमितैयै र्यादिनिर्वा सह संवसेन्नरस्तेषु मातृपितृनातृनगिनीनार्यावय स्यादिषु ममायमिति ममत्ववान् स्निह्यन् लुप्यते विलुप्यते ममत्वजनितेन कर्मणा नारकतिर्यङ्मनुष्यामरलक्षणे संसारे चम्यमाणो बाध्यते पीड्यते। कोसौ बालोऽज्ञः स दसदिवेकरहितत्वादन्येष्वन्येषु च मूर्बितो गृशोध्युपपन्नो ममत्वबदुल इत्यर्थः । पूर्व तावन्मातापित्रोस्तदनुजार्यायां पुनः पुत्रादौ स्नेहवानिति ॥४॥ वित्तं सोयरिया चेव, सबमेयं नताण॥ संखाए जीविअंचेवं, कम्मुणा तिन ॥५॥ एए गंथे विनकम्म, एगेसमणमाद पा ॥ अयाणंता विनस्सित्ता सत्ता कामेदि माणवा ॥ ६॥ अर्थ-हवे जे प्रथम कयुं हतुंके, कहेवू जाणतो थको बंधन तोडे ते कहेले. वित्तं के धनधान्यादिक सचित्त तथा अचित्त वस्तु अने सोयरियाके नाइ प्रमुख कौटुंबि क स्वजनादिक चेवके वली सबमेयंके० ए सर्व जे कुटुंबादिक स्नेहवंत, ते शारीरी, मानसी वेदना नोगवता यको ए जीवने नताश्के त्राण नणी न थाय. एवं जाणी ने जीवियंचके । जे प्राणीनुं जीवतव्य अल्पडे. एवंके० एवं संखाएके० जाणीने, जी वितव्य प्राणीउने एटले परिग्रह प्राणिघात अने स्वजन स्नेहादिक बंधननां स्थानने परिझाये जाणीने, प्रत्याख्यान परिझाये बांमिने, कम्मुणा तिउदृश्के कर्म थकी बूटे थ र्थात् कर्म थकी वेगलो थाय. ॥ ५ ॥ हवे स्वसमयनो अधिकार कही परसमयनो अधिकार कहेले. एएगंथेके ए अरिहंतना नाषित ग्रंथ जे करुणारसमय जे. ते ने बांकीने स्वेडायें रचित ग्रंथोने विषे विनकम्मके धासक्त थका, एगेसमणके एक शाक्यादिकना श्रमण, बीजा बृहस्पतिमतानुसारी एवा माहणा के ब्राह्मण एथया पंताके० परमार्थना अजाण थका विनस्सित्ता के० विविध प्रकारे उत्प्रबलपणे पोताना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy