SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ वितीयेसूत्रकृतांगेप्रथमश्रुतस्कंधेप्रथमाध्ययनं. सयं निवायए पाणे, अज्वाऽन्नेहिं घायए ॥ दणंतं वा णुजा पाइ, वेरं व अप्पणो॥३॥ जेरिंस कुले समुप्पन्ने जेहिं वा सं वसे नरे॥ ममाइ लुप्पई बाले, अम्मे अमेदि मुहिए ॥४॥ अर्थ-हवे ज्यां परिग्रह त्यां आरंन होय, अने ज्यां पारंन त्यां प्राणातिपात होय एवं देखाडेले. ते परिग्रहवंत पुरुष असंतोषी बतो ते परिग्रह नपार्जवाने अर्थे, बने उपार्जन करेलो परिग्रह राखवाने अर्थे सयंक० पोते, पाणेके प्राणी-नो,निवायएके० निपात एटले विनाश करे, अवाके अथवा अन्नेहि घायएके। अनेरा पासे प्रा पीनी घात करावे: वाके अथवा हणंतं के जे प्राणीने हणतो होय अर्थात् प्रा पीउनो विनाश करतो होय तेने अणुजाणाश्के अनुमोदवे करी. प्राणीनी घात कर तो थको अथवा करावतो थको अप्पणोके आत्माने वेरवड्दृश्के वैरनी वृद्धी करे. ते थीजे ऊःख परंपरारूप बंधन तेथकी बुटे नहीं ॥३॥ वली पण बंधन घाश्रर्या कहेले. जेस्सिं कुले समुप्पन्ने के राठोडादिक जे कुलमा उत्पन्न थयो, अथवा जेहिंवा संवसे के जेनीसाथे वास वसे, एटले पांसुक्रीडादिक करे. एवा नरेके मनुष्य जे माता, पिता, नाई, बेहेन, नार्या, अने मित्रादिक तेने विषे ममाश्के ममत्वनो करनार एटले मातापितादिकनी साथे स्नेह करतो एवो बालेके अज्ञानी जीवते लुप्पश्के कम संसारचक्रमांहे न मतो थको पीडायने, ते मनुष्य केवो तोके अथलेहिके० अन्य अन्य एटले प्रथ म माता पिता, तदनंतर नाईने विषे, तदनंतर पुत्रपौत्रादिक, एम अन्य अन्यने विषे मुछिएके मूर्जित एटले मूळ पामतो थको स्नेहे करी पीडायजे. ॥४॥ दीपिका ॥अथवा प्रकारांतरेण बंधनमेवाह । सयंतीति ॥ सपरिग्रहवान स्वयमात्मना प्राणानतिपातयेत् जीवान् हिंस्यात् । अथवा अन्यैः परैरपि घातयति प्रतश्चान्याननु जानीते तदेवं कतकारितानुमतिनिःप्राणिघातं कुर्वन्नात्मनो वैरं वर्धयति ततश्च बंधनान्न मुच्यते इति नावः ॥ ३ ॥ पुनर्बधनमेवाश्रित्याह । जेस्सिमित्ति । यस्मिन् कुले जातो यैर्वा मित्रै र्यादिनिर्वा सह संवसेन्नरः तेषु मित्रपितृमातृनार्यादिषु ममायमिति ममत्ववान् लुप्यते ममत्वजनितेन कर्मणा बाध्यते । बालो मूर्खः विवेकरहितत्वादन्येषु च मूर्डि तो ममत्वबहुल इत्यर्थः ॥ ४ ॥ टीका ॥ तथाच परिग्रहेष्वप्राप्तनष्टेषु कांदाशोको प्राप्तेषु च रक्षणमुपनोगे वाऽतृप्तिरि त्येवं परिग्रहे सति दुःखात्मकादंधनान्न मुच्यत इति परिग्रहवतश्चावश्यं नाव्यारंनस्त स्मिंश्च प्राणातिपात इति दर्शयितुमाह । सयंनिवायएपाणे इत्यादि । यदि वा प्रकारांत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy