SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहाउरका जैनागम संग्रह नाग उसरा. १७७ तथा पापोदयथकी दुःख उत्पन्न थाय ते जाणे अने उपलदणथकी पुण्यना बेता लीश नेद पण जाणे वली निर्जराना बारनेदने पण जाणे ( सोनासिनमरिहरकिरय वादं के० ) तथा बंधना चार नेदने पण जाणे ते परमार्थथकी क्रियावाद बोलवा योग्य थाय ॥ २१ ॥ एवा जे सम्यक् वादी तेने फल देखाडेले. (सद्देसुरुवेसुअसञ्जमा णो के० ) शब्द जे वीणा वंश प्रमुख श्रोत्रंडियने सुखना आपनार तेने विषे तथा रू प ते अनेक काष्टकर्म चित्रकर्म तथा लिप्यकर्मादिकने विषे असऊमान एटले तेना नुपर रागदेषने टालतो थको तथा (गंधेसुरसेसुथस्समाणे के०) गंधने विषे, रसने विषे असमान एटले ६षने यण करतो थको (गोजीवितंयोमरणाहिरको के० ) जीवितव्य घने मरणनी वांबा नकरे समता नावे वर्ते (आयाणगुत्ते के०) श्रादान एटले संयम तेने विषे गुप्त एटले तेनो रहपाल बतो (वलया विमुक्के के०) वलय एटले माया तेना थकी विमुक्त बतो संयम पाले तिबेमिनो अर्थ पूर्ववत् जाणवो ॥२॥ इतिश्री वितियसूत्रहतांगनेविषे समवसरण नामे बारमा अध्ययननो अर्थ समाप्त थयो. ॥ दीपिका-सत्त्वानां स्वकर्मनुजामधोनारकादौ विकुट्टनी पीडां योजानाति । यश्चाश्र वं संचरं च जानाति तथा दुःखं चशब्दात्सुखंच तथा तपसा निर्जरां च जानाति । कोर्थः । बंधहेतून् कर्म यहेतूंश्च तुल्यतया जानाति । यतः । यथाप्रकारायावंतः, संसा रावेशहेतवः ॥ तावंतस्तविपर्यासा, निर्वाणावेशहेतवः ॥१॥ सएव तत्त्वतोनाषितुं वकुम हति क्रियावादं जीवाद्यस्तित्वरूपमिति । अत्रान्यमतखंडनं वृत्तितोइयं ॥ २१ ॥ शब्द षु रूपेषु मनोज्ञेषु असऊन संगमकुर्वन् गंधेषु रसेप्वमनोज्ञेषु अदेष्यन् देषमकुर्वन् । श दादिषु इंडियविषयेष्विष्टानिष्टेषु रागोषरहितश्त्यर्थः। एवंविधोजीवितमसंयमजीवितं ना निकांदेत् परीषदोपसगैः पीडितोमरणमपि नानिकांदेत् । श्रादानं संयमस्तेन गुप्तः स हि वलयं नाववलयं माया तथा विमुक्तइति । ब्रवीमीति पूर्ववत् ॥ २२ ॥ समाप्तं सम वसरणाख्यं बादशमध्ययनं ॥ ॥ टीका-किंच (अहो विश्त्यादि ) सत्वानां स्वरूतकर्मफलनुजामधस्तान्नारकादौ ष्कतकर्मकारिणां विविधां विरूपां वा कुट्टनां जातिजरामरणरोगशोककृतां शरीरपीडां च शब्दात्तदनावोपायं योजानाति । इदमुक्तंनवति । सर्वार्थ सिदादारतोधःसप्तमी नरकनु वं यावदसुमंतः सकर्माणो विवर्तते तत्रापि ये गुरुतरकर्माणस्तेऽप्रतिष्ठाननरकयायिनोन वंतीत्येवं योजानीते तथा आश्रवत्यष्टप्रकारकं कर्म येन स थाश्रवः सच प्राणातिपात रूपोरागदेषरूपोवा मिथ्यादर्शनादिकोवेति तं तथा संवरणमाश्रवनिरोधरूपं यावदशेषयो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy