SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहाउरका जैनागम संग्रह नाग उसरा. ४५ सासयंचके०) तथा जे शाश्वता पदार्थ अने अशाश्वता पदार्थने पण जाणे (जातिमरणंचज गोववायं के०) तथा जे जीवना जन्म यने मरणने पण जाणे तथा जन एटले लो क तेनुं उपपात एटले उत्पत्ति देव नारकादिकने विषे थायडे ते पण जाणे ॥ २०॥ ॥ दीपिका-ययात्मनः स्वयं सर्वज्ञोगणधरादिर्वा परतस्तीर्थकरादेर्जीवादीन पदार्था न ज्ञात्वा परेन्यनपदिशति सथात्मनस्त्रातुमलं समर्थः परेषांच तं सर्वज्ञ गणधरादिकं वा ज्योतितं पदार्थप्रकाशकत्वाचंादित्यतुल्यं सदाऽऽबसेत सेवेत नित्यं गुरुसेवी नवे त् । यतः । नाणस्स होइ नागी, थिरयरदसणाचरित्तेय ॥ धन्ना धावकडाए गुरुकुलवा सं नमुंचंति ॥ १ ॥ ते के इत्याह । ये धर्म श्रुतचारित्राख्यं साधुधर्म श्राधर्मवाऽनुवि चिंत्य विचार्य तमेव धर्म प्रामुष्कुर्युर्यथोक्तानुष्ठानतः प्रकटयेयुस्ते गुरुसेविनः स्युः॥१॥ यात्मानं यो जानाति यश्च लोकं चराचरं चशब्दादलोकं च जानाति । यश्च जीवानां ग तिमागतिं जानाति अनागतिं कुत्र गतानां नागमनं स्यादिति। यश्च शाश्वतं नित्यं सर्व व स्तु व्यास्तिकनयादशाश्वतं वा ऽनित्यं पर्यायनयाश्रयणात् चशब्दान्नित्यानित्यं च सर्व योजानाति । यदागमः । परश्यादवघ्या एसासयानावताएघसासया । एवं तिर्यगाद योपि । अथवा शाश्वतं मोदमशाश्वतं नवं तथा जातिमुत्पत्तिं मरणं च नारकादीनां तथा जनानां सत्त्वानामुपपातं जानाति । उपपातोदेवनारकयोरुत्पत्तिरन्येषां झेया॥२०॥ ॥ टीका-किंच। (जेयायइत्यादि) यः स्वयं सर्वयात्मनस्त्रैलोक्योदरविवरवर्ति पदार्थदर्शी यथावस्थितं लोकं ज्ञात्वा तथा यश्च गणधरादिकः परतस्तीर्थकरादेर्जीवा दीन पदार्थान् विदित्वा परेन्यउपदिशति सएवंनूतोहेयोपादेयवेद्यात्मनस्त्रातुमलमा त्मानं संसारावटात्पालयितुं समर्थोनवति । तथा परेषां सउपदेशदानतस्त्राता जायते तं सर्वज्ञ स्वतएव सर्ववेदिनं तीर्थकरादिकं परतोवेदिनं च गराधरादिकं ज्योतितं पदा र्थप्रकाशकतया चंदित्यप्रदीपकल्पमात्महितमिन् संसारःखोदिनः कृतार्थमात्मा नं नावयन् सततमनवरतमावसेत सेवेत गुर्व तिकएव यावजीवं वसेत् । तथाचोक्तं । नाणस्स होइ नागी, थिरपर दंसणे चरित्नेय ॥ धना धावकहाए, गुरुकुलवासं । मुंचंति । कएवं कुर्युरिति दर्शयति । ये कर्मपरिणतिमनुविचिंत्य माणुस्सखेत्तजाइत्या दि उलनां च समर्मावाप्तिं समर्मवा श्रुतचारित्राख्यं दांत्यादिकं दशविधसाधुधर्म वा ऽनुविचिंत्य पर्यालोच्य ज्ञात्वा वा तमेव धर्म यथानुष्ठानतः प्राउकुर्युः प्रकटयेयुस्ते गुरु कुलवासं यावङीवमासेवंतति । यदिवा ये ज्योतिनूतमाचार्य सततमासेवंति तथा बागमज्ञाधर्ममनुविचिंत्य लोकं पंचास्तिकायात्मकं चतुर्दशरज्ज्वात्मकं वा प्रामुष्कुयुरिति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy