SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ ४७२ तिीये सूत्रकृतांगे प्रथम श्रुतस्कंधे धादशमध्ययनं. तीत्यतबाह । (तेतीयइत्यादि ) ते वीतरागाअल्पकषायावा लोकस्य पंचास्तिकायात्मक स्य प्राणिलोकस्य वाऽतीतान्यन्यजन्माचरितानि नत्पन्नानि वर्तमानावस्थायान्यनागता निच नवांतरजावीनि सुखःखादीनि तथागतानि यथावस्थितानि तथैवाऽवितथं जानं ति न विनंगझानिनश्व विपरीतं पश्यति । तथाहि । श्रागमः। अणगारेणं नंतेमाई मि बादिही रायगिहेण यरेसंमोहए वाणारसीए नयरीए रूवाइं जाणा पास जावसे दं सणे विवजा से नवतीत्यादि । ते चातीतानागतवर्तमानझानिनःप्रत्यक्झानिनश्चतुर्दशपू र्वविदोवा ऽप्रत्यक्झानिनोऽन्येषां संसारोत्तितीर्पूणां नव्यानां मोदंप्रति नेतारः सउपदे शं प्रत्युपदेष्टारोनवंति । नच ते स्वयंबुझत्त्वादन्येन नीयंते तत्वावबोधं कार्यतइत्यनन्य नेयाहिताहितप्राप्तिपरिहारंप्रति नान्यस्तेषां नेता विद्यतइति नावः । ते च बुझाः स्वयं । बुधास्तीर्थकरगणधरादयः । दुशब्दश्च शब्दार्थ विशेषणेच । तथाच प्रदर्शितएव । तेच न वांतकराः संसारोपादाननूतस्य वा कर्मणोंतकरानवंतीति ॥ १६ ॥ ते व कुवंति ण कारवंति, नूताहिसंकाइ उगुंबमाणा॥सयाजता विष्ण वति धीरा, विस्मत्ति धीरा पागंतरे (विस्मतिवीरा) य दवंति एगो ॥१७॥ महरे य पाणे वुड़े य पाणे, ते आत्तने पास सवलोए॥ नवे दती लोगमिणं महंतं, बुशेऽपमत्तेसु परिवएजा ॥ १७ ॥ अर्थ-हवे तेमनी क्रिया केवी होय ते कहेडे. (ते के ० ) ते वीतराग सम्यक् ज्ञानी ते सावद्यानुष्ठानरूप एवी जे (नूताहि संका उगुबमाणा के०) नूत एटले प्राणी तेनी हिंसानी शंकायें सुगंबित एटले प्राणीनी हिंसाने निंदता थका (ऐवकुवंति के०) पोते हिंसा करे नही तथा (णकारवंति के० ) अन्य पाशे हिंसा करावे नही. उपल : कण थकी जे हिंसा करतो होय तेने अनुमोदे नही तेमज मृषा पोते बोले नही बीजा पाशे बोलावे नही तथा बोलताने अनुमोदन आपे नही एरीते सर्व पंचमहा व्रतोने सदाकाल पाले एम (सयाजता के०) सर्व काल यत्नवंत एटले पाप थकी नि वर्त ( विप्पणवंतिधीरा के०) संयमने विषे नम्र होय विनयवंत होय एवा धैर्यवंत गुनट तुल्य बतो संयमरूप नूमिने विषे कर्मरूप शुनटोने जीतवा समर्थ एवो (विस्मत्तिधी रायहवंतिएगोके०) कोइएक शुरू सम्यक् मार्ग जाणी धैर्यवंत शूरवीर थाय ते परीसहा दिकने जीते ॥ १७ ॥ हवे ा जाणीने सावद्यानुष्ठान नकरे ते कहेले. (महरेयपाणे वुद्वेयपाणे के०) महरा एटले बालक ते अंही एथिविकायादिक तथा बेंडीयादिक लघु जातीना जीवो सेवा तेपण जीव अने वुद्वेय एटले महोटा हस्ति प्रमुख ते पण जी व एवं जाणीने (तेयात्तपास सबलोए के० ) ते सहुजीवने सर्व चौद रज्वात्मक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy