SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ४१ (लोगस्सजाणंतितहागयाई के० ) तथागत एटले यथावस्थित जेमजे तेवीरीते लोक मांहे सर्व जीवोना नावी सुखःखादिकना जाण एवा थाय परंतु विनंग झानीनी पेरे आधुपा नजाणे (णेतारोअन्नेसियणन्नणेया के०) एवा जीवो अन्य जीवोने संसारनो पार पमाडे परंतु तेने अन्य को तत्वनो देखाडनार नथाय किंतुते दुइतिनिथे पोतेज (बुझाके०) तत्वना जाण थका (अंतकडानवंतिके०) कर्मनो अंतकरनार होय ॥१६॥ ॥ दीपिका-कर्मणा सावद्यारंण कर्म पापं न पयंति बालामूढाः। अकर्मणा आश्रवनिरोधेन तु कर्म रुपयंति धीरामहासत्त्वाः। मेधाविनः प्रज्ञावंतोलोजमयं परि ग्रहमेवातीतालोनातीतावीतरागाः संतोषिणः संतुष्टास्ते एवं विधाअवीतरागायपि पा पं कर्म न कुर्वति । लोननयादतीताइति क्वचित्पावः। सोनश्च जयं च लोनामा नयं तस्मादतीतायतएव संतोषिणइति । लोनाईनावं दर्शयताऽपरकषायेन्योनयस्याधिक त्वमुक्तं ॥ १५ ॥ ते वीतरागायतीतानि पूर्वजन्मरुतानि प्रत्युत्पन्नानि वर्तमानानि अ नागतान्यागामिनवनावीनि सुखःखानि लोकस्य प्राणिगणस्य तथागतानि यथास्थिता नि जानति ते जिनाः श्रुतकेवलिनोवा ऽन्येषां प्राणिनां मोदंप्रति नेतारः प्रापकास्तेच स्वयंबुक्षत्वादन्येन न नीयंते तत्त्वावबोधं कार्यतइत्यनन्यनेयास्तेबुझाज्ञाततत्त्वास्तीर्यकर गणधरादयोदुनिश्चितमंतकराः संसारपारगानवंति ॥ १६ ॥ ॥ टीका-किंचान्यत् । (एकम्मणेत्यादि) ते एवमसत्समयसरणाश्रितामिथ्यात्वादि निर्दोषैरजिजूताः सावद्येतर विशेषाननिझाः संतः कर्मक्षपणार्थमप्युद्यतानिर्विवेकतया सावद्यमेव कर्म कुर्वते । नच कर्मणा सावद्यारंजेण कर्म पापं पयंत्यपनयंत्यझत्वाद्वाला श्व बालास्तइति । यथाच कर्म दिप्यते तथा दर्शयति । अकर्मणावाश्रवनिरोधेन तु अंतशः शैलेश्यवस्थायां कर्म दपयंति धीरामहासत्त्वाः सद्याश्व चिकित्सयाऽऽमयानि ति । मेधा प्रज्ञा विद्यते येषांते मेधाविनोहिताहितप्राप्तिपरिहारा निझालोनमयं परिग्रहमे वातीताः परिग्रहातिकमानोनातीतावीतरागाइत्यर्थः। संतोषिणोयेन केनचित्संतुष्टाथ वीतरागाअपीति । यदिवा यतएवाऽतीतलोनायतएव संतोषिणइति । तएवंनूतानगवं तः पापमसदनुष्ठानापादितं कर्म न कुर्वति नाददति । कचित्पावः । लोननयादतीताः। लोनश्च जयं च समाहार६६ः । लोनाक्षा जयं तस्मादतीताः संतोषिणइति । न पुनरु क्ता शंका विधेयेत्यतोलोनातीतत्वेन प्रतिषेधांशोदर्शितः। संतोषिणाश्त्यनेन च विध्यंश इति । यदिवा लोनातीतग्रहणेन समस्तलोनानावः । संतोषिणइत्यनेनतु सत्यप्यवीतरा गत्वेनोत्कटलोनाइति । लोनानावं दर्शयन्नपरकषायेन्योलोनस्य प्राधान्यमाह । येच लो जातीतास्तेऽवश्यं पापं न कुवैतति स्थितं ॥ १५ ॥ येच लोनातीतास्ते किंजूतानवं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy