SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बादाउरका जैनागम संग्रह नागसरा. ४६ए अर्थ-हवे ते नाना प्रकार कहे. (जेररकसावाजमलोइयावा के० ) जे राक्षस व्यंतरादिक यमलोकिका जे परमाधार्मिकादिक देवो (जेवासुरा के ) जे वैमानि क ज्योतिषादिक देवो (गंधवाय के० ) गांधर्व एटले विद्याधरादिक तथा (कायके ) पृथिविकायादिक (बागासगामीय के०) आकाशगामि एवा पदी तथा वायुप्रमुख तथा (पुढोसियाजे के० ) एथिविने विषे याश्रित एवा जे अनेक बेंझ्यिादिक जीव ते सर्व (पुणोपुणोविप्परियासुवंति के ) पोत पोताना कर्मे करी वलीवली चतुर्गति क रूप संसारमा परिन्रमण करने ॥ १३ ॥ (जमादुहंसलिलंयपारगं के०) श्रीती थकर गणधरा दिक ते ए जे उघ एटले संसार तेने अपार स्वयंनूरमण समुश् सरखो कहेले (जाणाहि के० ) एम तुं जाण अंहीं णं वाक्यालंकारे (नवगहणं के० ) ते समान संसार गहन (मुमोरकं के० ) उर्मोन एटले अत्यंत सुस्तरडे (जं सीविसन्ना विसयंगणाहिं के० ) अस्तिवादीने पणजो एम एटले सम्यक् प्रवर्तकने पण या अ पार संसारसमुह अत्यंत स्तर में तो नास्तिकवादीने तो अत्यंत उस्तर होय एमां के बुज गुंजे या संसारने विषे सावध धर्मना प्रवर्तक कुमार्गे पतित पांचंडिय संबंधी विषयना सेवनार तथा अंगना जे स्त्री तेने वश पड्याबता रहे ते (हन विलोयंबणु संचरंति के० ) त्रस स्थावररूप में प्रकारनुं जे लोक तेमांहे राग देषेकरीपरिचमणकरे. ॥ दीपिका-ये रादसाः । रासग्रहणात्सर्वे व्यंतराझेयाः। यमलौकिकात्मानों ऽबर्ष्या दयोनयनपतयः । येच सुरावैमानिकाः। चशब्दाज्ज्योतिष्काः। ये गंधर्वा विद्याधराः । कायाः पृथिवीकायादयः षट् । पुनः प्रकारांतरेण जीवान् आकाशगामिनः संप्राप्तलब्धय श्चतुर्विद्यादेवाविद्याधराः पक्षिणोवायवश्च । ये च पृथिव्याश्रिताः पृथिव्यप्तेजोवायुवन स्पतिवित्रिचतुःपंचेंशियास्ते सर्वेपि कर्मनिः संसारे विपर्यासं परिचमणमुपयांति गति ॥ १३ ॥ यं संसारं समुहमादुर्जिनाः । किंनूतं । स्वयंजुरमणसलिलौघवदपारं जानीहि त्वं । णमितिवाक्यालंकारे । नवगहनं संसारारण्यं कुःखेन मुच्यतइति उौदं उस्तरम स्तिवादिनामपि किंपुनर्नास्तिकानां । यस्मिन् संसारे सावद्याचारे विषमायासक्ताविष यप्रधानाअंगनाविषयांगनास्तानिर्वशीकतादिधापि स्थावरजंगमं लोकमनुचरंति गति संसारे भ्रमंतीत्यर्थः ॥ १४ ॥ . ॥ टीका-लेशतोजंतुनेदप्रदर्शनारेण तत्पर्यटनमाह । (जेररकसाइत्यादि) ये के चन व्यंतरनेदारादसात्मानः । तद्यहणाच सर्वेपि व्यंतरा गृह्यते । तथा यमलौकिका त्मनोंऽबादयस्तउपलदाणात्सर्वनवनपतयस्तथा येच सुराः सौधर्मा दिवैमानिकाः । च शब्दाज्योतिष्काः सूर्यादयस्तथा ये गांधर्वा विद्याधराव्यंतर विशेषावा । तद्ग्रहणं च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy