SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ ४६६ तीये सूत्रकृतांगे प्रथम श्रुतस्कंधे शादशमध्ययनं. ले कहे ते पोताने अनिप्रायें लोकने जाणीने अमे यथावस्थित तत्वना जाणवैए ए वीरीते बोलीने क्रियानुं स्थापन करे (तहातहासमणामाहणाय के० ) तथा तथा ए टले ते ते प्रकारे अर्थात् जेवा जेवा प्रकारनी क्रिया प्रवर्ने तेम तेम एटले तेवा तेवा प्रकारनुं स्वर्ग नरकादिक फल पण जाणवू एरीते ते शाक्या दिकना श्रमण ब्राह्मण क्रियाथकोज सिदि कहेले. ( सयंकडंणनकडंचपुरकं के० ) तथाजे का था जगत् मांहे कुःख सुख ते सर्व पोतानु करेलु तथा परनुं करेलु पण नथाय परंतु सर्व नवितव्यतानुं करेलुं थायडे हवे एमना मतनुं निराकरण करे (आहंसुविजाचरणंपमोरकं के०) तीर्थकर गणधरादिक विद्या एटले झान अने चरण एटले चारित्र एणेकरी मोदडे एट ले संसारीजीवोने ज्ञान अने क्रियानेसंयोगे करी प्रकर्षे जैनमार्गे मोदले एम कहे. ॥ ॥ ११ ॥ (तेचरकुलोगंसिहणायगान के ) ते तीर्थकर गणधरादिक केवाले तोके लो कमांह चटुने स्थानके तथा या लोकने विष नायक एटले स्वामि बता ( मग्गाषुसा संतिहितंपयाणं के) आलोकने विषे पोताना प्रजालोकने या नवें तथा परनवें हित कारी एवो सम्यक् धर्म मार्ग प्रकाशेने. (तहातहासासयमादुलोएके०) तथा तथा एटले जेवा जेवा प्रकारे ए लोक पंचास्तिकायरूप ते व्यास्तिक नयना अनिप्रायें शाश्वतो थाय तेवा तेवा प्रकारे कहे अथवा जेम जेम रागदेषनी वृद्धि तेम तेम संसारनी वृद्धि थाय एम कहे (जंसी के ) जे संसारने विषे (पयासंपगाढा के ) प्रजा एटले जीव ते राग ६ष व्याप्त बता नाना प्रकारे रह्याडे (माणवके०) तो हे मानव तुं एम जाण ॥१॥ ॥ दीपिका- अथ क्रियावादिमतमाह । ये क्रियातएव मोदमिखंति तएवमाख्यां ति । स्वानिप्रायेण लोकं स्थावरजंगमात्मकं समेत्य ज्ञात्वा किल वयं यथावस्थितवस्तु झातारइत्यंगीकृत्य सर्वमस्त्येवेति सनिश्चयं कथयति । तथा तेन प्रकारेण यथायथा किया तथातथा स्वर्गनरकादिफल मिति । ते श्रमणास्तीथिकाब्राह्मणावा कियातएव सि विमिति । तथा यत्किंचित्संसारे सुःखं तथा सुखं च तत्सर्व स्वयमात्मनाऽन्येन कालेश्व रादिना । नचैतक्रियावादे घटते । तत्र हि अक्रियत्वादात्मनोऽस्तयोरेव सुखःखयोः संनवः स्यादिति । (तस्मादाहंसु विजाचरणं पमोरकंति ) विद्याझानं । चरणंक्रिया । ते अपि विद्येते कारणत्वेन यस्येति समासंकत्वा अर्शयादित्वान्मत्वर्थीयोचप्रत्ययः। थ सौ विद्याचरणोमोदः। ज्ञानक्रियासाध्यइत्यर्थः । एवं विधं मोदमादुस्तीर्थकदादयः॥११॥ ते तीर्थकरादयश्हास्मिन् लोके चटुलॊचनतुल्यइत्यर्थः । ते लोके नायकाः प्रधानाः। तुर्विशेषणे । मार्ग झानादिकं प्रजानां हितं प्राणिनामनर्थवारकं सजतिप्रापकं चानुना ते कथयंति तथा तथा शाश्वतं लोकं संसारमार्जिनाः । यथायथा मिथ्यात्वमिः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy