________________
राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ४६५ पर्यासं व्यत्ययमेति । आईतानामपि निमित्तव्यनिचारः समुपलन्यते किंपुनस्तीथिका नां । तदेवं निमित्तशास्त्रस्य व्यनिचारमुपलभ्यते ऽक्रियावादिनोविद्यासनावमनधीयानाः संतोनिमित्तं तथा चान्यथा च नवतीति मत्वा ते (याहंसुविजापलिमोरकमेव ) विद्या याः श्रुतस्य व्यनिचारेण तस्य परिमोदं परित्यागमादुरुक्तवंतः । यदिवा क्रियायाथ नावाविद्यया ज्ञानेनैव मोदं सर्वकर्मच्युतिलदणमादुरिति ! क्वचिञ्चरमपादस्यैवं पातः (जाणासुलोगंसिवयंतिमंदत्ति ) विद्यामनधीत्यैव स्वयमेव लोकमस्मिन् वा लोके जावा न स्वयं जानीमएवं मंदाजडावदंति । नच निमित्तस्य तथ्यता । तथाहि । कस्यचित्क चित्कृतेऽपि गलतः कार्य सिदिदर्शनाबकुनसत्रावेपि कार्यविघातदर्शनादतोनिमित्तबले नादेशविधायिनां मृषावादएव केवलमिति । नैतदस्ति । नहि सम्यगधीतस्य श्रुतस्यार्थ विसंवादोऽस्ति । यदपि षट्स्थानपतितत्वमुद्घोष्यते तदपि पुरुषाश्रितक्ष्योपशमवशेन । नच प्रमाणानासव्यनिचारे सम्यक्प्रमाणव्यनिचाराशंकां कर्तुं युज्यते । तथाहि । मरु मरीचिका निचये जलग्राहि प्रत्यदं व्यनिचरतीति कृत्वा किंसत्यजलग्राहिणोपि प्रत्यक्ष स्य व्यनिचारोयुक्तिसंगतोनवति । नहि मशकवतिरनिसिावुपदिश्यमाना व्यनिचारि पीति सत्यधूमस्यापि व्यभिचारोनहि सुविवेचितकार्यकारणं व्यनिचरतीति । ततश्च प्र मातुरयमपराधोन प्रमाणस्यैव सुविवेचितं निमित्तं श्रुतमपि न व्यनिचरतीति । यथ कुतेपि कार्यसिदिदर्शनेन व्यनिचारः शंक्यते सोऽनुपपन्नः । तथाहि । कार्याकूतात् हुतेपि गलतः कार्यसिदिः सापांतरालेंतरशोनन निमित्तबलात्संजातेत्येवमवगंतव्यं । शोजननिमित्तप्रस्थितस्यापीतरनिमित्तबलात्कार्यव्याघातइति । तथाच श्रुतिः। किल बु ६ः स्वशिष्यानाहूयोक्तवान् यथा दादशवार्षिकमत्र उर्निदं नविष्यतीत्यतोदेशांतराणि गहत यूयं ते तचनाजहंतस्तेनैव प्रतिषिशायथा मागहत यूयमिहाचैव पुण्यवान् म दासत्वः संजातस्तत्प्रनावात्सुनिदं नविष्यति । तदेवमंतरा परनिमित्तसनावात्तव्यनि चारशंकेति स्थितं ॥ १० ॥
ते एवमरकंति समिच्च लोगं, तदा तदा समणा मादणा य ॥ सयं कडं पन्नकडं च उरकं, आईसुविजा चरणं पमोरकं ॥११॥ ते चरकुलोगंसिह पायगा न, मग्गाणुसासंति दितं पयाणं ॥त
हा तदा सासयमादुलोए, जंसी पया माणव संपगाढा ॥१२॥ अर्थ-हवे क्रियावादीनो मत दूषवेले. (तेएवमरकंतिसमिञ्चलोगं के०) जे एकली मात्र क्रिया करवा थकीज मोदनी वांढना करेले तेक्रियावादि एवीरीते थाख्याति एट
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org