SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ ४५६ विताये सूत्रकृतागे प्रथम श्रुतस्कंधे हादशमध्ययनं. मेवापादयति ततश्च विवक्षितावनासनात्तेषामेवं वादिनामझानावृतत्वमेवावशिष्यते नानिप्रेतार्थावाप्तिरित्युक्तावैनयिकाः । सांप्रतमक्रियावादिदर्शनं निरा चिकीर्षुः पश्चार्धमा द । लवं कर्म तस्मादपशंकितुमपसतु शीलं येषां ते लवापशंकिनोलोकायतिकाः शा क्यादयश्च तेषामात्मैव नास्ति कुतस्तक्रिया तऊनितोवा कर्मबंधति । उपचारमात्रेण त्वस्तिबंधः । तद्यथा। बक्षामुक्ताश्च कथ्यंते, मुष्टियंथिकपोतकाः ॥ नचान्ये इव्यतः संति, मुष्टिग्रंथिकपोतकाः ॥ १ ॥ तथा बौहानामयमन्युपगमोयथा दणिकाः सर्वसंस्काराश्त्य स्थितानां च कुतः क्रियेत्यक्रियावादित्वं योपि स्कंधपंचकान्युपगमस्तेषां सोपि संवृतमा त्रेण न परमार्थेन यतस्तेषामयमन्युपगमस्तद्यथा विचार्यमाणाः पदार्थान कथंचिदप्या त्मानं विज्ञानेन समर्पयितुमलं तथा ह्यवयवी तत्वातत्त्वान्यां विचार्यमाणोनघटा प्रांच ति । नाप्यवयवाः परमाणुपर्यवसानतयाऽतिसूक्ष्मत्वाानगोचरतां प्रतिपद्यते । विज्ञा नमपि झेयानावेनामूर्तस्य निराकारतया न स्वरूपं बिनर्ति । तथा चोक्तं । यथा यथार्था श्चिंत्यंते, विविध्यंते तथातथा ॥ यद्येतत्स्वयमर्थेन्यो,रोचते तत्र के वयमिति । प्रबन्नलो कायतिकाहि बौदास्तत्रानागतैः दणैः। चशब्दादतीतैश्च वर्तमानक्षणस्यासंगतेन किया नापिच तजनितः कर्मबंधइति । तदेवमक्रियावादिनोनास्तिकवादिनः सर्वापलापितयालवा वशंकिनः संतोनक्रियामादुस्तथा अक्रिययात्मा येषां सर्वव्यापितया तेप्यक्रियावादिनः सांख्यास्तदेवं लोकायतिकाबौ सांख्याअनुपसंख्यया अपरिझानेनेत्येतत्पूर्वोक्तमुदाहृतवं तस्तथैव तत्त्वाझानेनैवोदाहृतवंतस्तद्यथास्माकमेवमन्युपगमोर्थोऽवनासते युज्यमानको नवतीति ॥ तदेवंश्लोकपूर्वा ६ काकादिंगोलकन्यायेनाक्रियावादिमतेप्यायोज्यमिति ॥४॥ सम्मिस्सनावं व गिरागहीए,से मुम्मुई होइ अणाणुवाई॥ इम उपरकं इममेगपरकं, आहंसु बलायतणं च कम्मं ॥५॥ते एव मरकंति अबुझमाणा, विरूवरूवाणि अकिरियवाई ॥ जे मा यस्त्ता बहवे मणूसा, नमति संसारमणोवदग्गं ॥६॥ अर्थ-( सेके० ) ते लोकायिक परवादी (वगिरागहीए के ) पोतानी वाणी करी ग्रह्या अर्थने विषे पण वली पोतानेज वचने निषेध करतां थकां (सम्मिस्सनावंके) मिश्रनावनेज अंगीकार करेले एटले पोते बोलता थकाज जेनी अस्ति कहे तेनीज वली नास्ति कहे तेमज जेनी नास्ति कहे तेनीज अस्ति कहे एरीते मिश्रनाव जाणवो के मके जे नास्तिक जीवादिक पदार्थनो अनाव कहेले तेपण पोते पोताना शास्त्रे करी पोताना शिष्यने पोतानो मार्ग शोखावे के सर्व पदार्थ शून्यपणेले तेवारे पोते तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy