SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ४४ समवसरणमधिकृत्याह । “ नावसमोसरणं पुण, गायत्वं विमि नामि ॥ अहवा वि किरिय अकिरिया, अन्नाणी नेव चेणश्या ॥ १४ ॥ (नावसमवसरणमित्यादि) नावा नामौदयिकादीनां समवसरणमेकत्र मेलकोनावसमवसरणं । तत्रौदायिकोनावएकविंशति नेदः । तद्यथा । गतिश्चतुर्धा । कषायाश्चतुर्विधाः। एवं लिंगं त्रिविधं । मिथ्यात्वाज्ञानाऽसं यतत्वाऽसि त्वानि प्रत्येकमेकैक विधानिालेश्याः कृमादिनेदेन षड्रिधानवंति । योपशमि कोविविधः । सम्यक्त्वचारित्रोपशमनेदात् । दायोपशमिकोप्यष्टादशनेदनिन्नः। तद्यथा। ज्ञानं मतिश्रुतावधिमनःपर्यायनेदाच्चतुर्धा । अज्ञानं मत्यझानश्रुताज्ञानविनंगनेदात्रिवि धं । दर्शन चकुरवधिदर्शननेदात्रिविधमेव । लब्धिानलाननोगोपनोगवीर्यजेदात्पं चधा । सम्यक्त्वचारित्रसंयमासंयमाःप्रत्येकमेकप्रकाराइति । दायिकोनवप्रकारः तद्यथा। केवलज्ञानं केवलदर्शनं दानादिलब्धयःपंच सम्यक्त्वं चारित्रं चेति।जीवत्वनव्यत्वानव्यत्व नेदात्पारिणामिकस्त्रिविधः।सान्निपातिकस्तु वित्रिचतुःपंचकसंयोगेर्नवति । तत्र किसंयो गः संसिक्षस्य दायिकपारिणामिकनाव क्ष्यसनादवगंतव्यः। त्रिकसंयोगस्तु मिथ्यावृष्टि सम्यग्दृष्ट्यविरतानामौदयिकदायोपशमिकपारिणामिकनावसनावादवगंतव्यः। तथा न वस्थकेवलिनोप्यौदयिकदायिकपारिणमिकसन्नावाहिशेयति । चतुष्कसंयोगोपि दायि कसम्यग्दृष्टीनामौदायिकदायिकदायोपश मिकपारिणामिकनावसनावात्तथोपशमिकसम्य ग्दृष्टीनामौदयिकोपशमिकदायोपशमिकपारिणामिकसनावाञ्चेति । पंचकसंयोगस्तु दायि कसम्यग्दृष्टीनामुपशमश्रेण्यां समस्तोपशांतचारित्रमोहानां नावपंचकसन्नावाहिशेयइति । तदेवं नावानां दिकत्रिकचतुष्कपंचकसंयोगात्संनविनः सान्निपातिकनेदाः षड्जवं त्येतएव त्रिकसंयोगचतुष्कसंयोगगतिनेदारपंचदशधा प्रदेशांतरेऽनिहिताइति । पड्डिधे नावे नावसमवसरणं नियुक्तिकदेव दर्शयति । क्रियां जीवादिपदार्थोस्तीत्यादिकां वदितुं शीलं येषां ते क्रियावादिनः । एतविपर्यस्ताय क्रियावादिनस्तथा शानिनोझान निन्हववादिनस्तथा वैनयिकाविनयेन चरति तत्प्रयोजनावा वैनयिकाः । एषां चतु मपि सप्तनेदानामादेपं कृत्वा यत्र विदेपः क्रियते तनावसमवसरणमित्येतच स्वयमेव नियुक्तिकरोंऽत्यगाथया कथयिष्यति । सांप्रतमेतेषामेवानिधानान्वर्थतादर्श नहारेण स्वरूपमाविष्कुर्वन्नाह । “अबित्ति किरियवादी, वयंति पबियकि रियवा दीया ॥ अमाणी यमाणं, विणत्ता वेणश्यवादी” ॥ २० ॥ (अजित्तीत्यादि) जीवादिसनावपदार्थोस्त्येवेत्येवं सावधारण क्रियान्युपगमोयेषां ते अस्तीति क्रियावादि नस्ते चैवंवादित्वान्मिध्यादृष्टयः । तथाहि । यदि जीवोस्त्येवेत्येवमन्युपगम्यते ततः सावधारणत्वान्न कथंचिन्नास्तीत्यतः स्वरूपसत्तावत्पररूपापत्तिरिति स्यादेवंचनाने जगत् स्यानचैतदृष्टमिष्टं वा । तथा नास्त्येव जीवादिकः पदार्थश्त्येवं वादिनोऽक्रियावादिनस्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy