SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बादाउरका जैनागम संग्रह नागसरा. ४३ए अनेक प्रकारेकरी जन्ममरणलेदन नेदनादिक छुःखनी वेदना पामे ॥ २५ ॥(जहाके०) जेम (जाश्चंधोके) जात्यंध पुरुष (आसाविणिके०) शतलिइ सहित एवी (नावंके०) नावने विषे (पुरूहिया के० ) बेसीने (चति पारमागंतुके) समुप तरी पार पाम वानी ना करे पण तेवी नावा थकी समुझ्नो शीरीते पार पामे? (अंतराय विसीयंती के० ) ते पुरुष अंतराले विषीदंति एटले वचमांज बुडे, परंतु पार पामे नही. ॥ ३० ॥ ॥ दीपिका- शुई निर्दोषं मोक्षमार्गप्ररूपणया विराध्य दूषयित्वा इह संसारे एके शाक्यादयोऽर्मतयनन्मार्गगतापुःखं घातं च मृतिं ते शाक्यादयस्तथा तेन प्रकारेण एवं ति अन्वेषयंति कुखमरणे शतशः प्रार्थयंतीत्यर्थः ॥ २५ ॥ यथा जात्यंधयात्राविणीं शतहि नावमारुह्य पारमागंतुमिन्नति । न चासौ विनावारूढः पारगतः स्यात् किंत दि अंतराले जलमध्यएव विषीदति निमजति ॥ ३० ॥ ॥ टीका-किंच (शुक्षमित्यादि) सुक्ष्मवदातं निर्दोषं मार्ग सम्यग्दर्शनादिकं मोहमार्ग कुमार्गप्ररूपणया विराध्य दूषयित्वा हास्मिन्संसारे मोक्षमार्गप्ररूपणप्रस्तावे वा एके शाक्यादयः स्वदर्शनानुसारेण महामोहाकुलितांतरात्मानोउष्टा पापोपादानतया मति र्येषां ते उष्टमतयः संतनन्मार्गेण संसारावतरणरूपेण गताः प्रतृत्तानन्मार्गगताकुःख यतीति दुःखमष्टप्रकारं कर्मासातोदयरूपं वा तदुःखं घातं चांतशस्तथा सन्मार्गविराधन तया उन्मार्गगमनं चैत्यन्वेषयंति। फुःखमरणे शतशः प्रार्थयंतीत्यर्थः ॥ २ ॥ शाक्यादीनां चापायं दिदर्शयिषुस्तावदृष्टांतमाह । (जहाथासाविणिमित्यादि ) यथा जात्यंधशास्त्राविणीं शतनिशं नावमारुह्य पारमागंतुमिबति । नचासौ सहितया पार गामी नवति किंतीतरालएव जलमध्यएव विषीदति निमऊतीत्यर्थः ॥ ३० ॥ एवंत समणा एगे, मिबदि अणारिया ॥ सोयं कसिणमाव ना, आगंतारो महप्रयं ॥३१॥ मंच धम्ममादाय, कासवेण पवेदितं ॥ तरे सोयं महाघोरं, अत्तत्ताए परिवए॥ ३२॥ अर्थ-हवे ए दृष्टांत अन्यतीर्थिक साथे जोडे (एवंतुसमणाएगे के० ) एरीते को एक अन्य दर्शनी श्रमण (मिडदिछी अणारिया के०) मिथ्यादृष्टी अनाचारी विपरीत मार्गना उपदेशक विपरीत बुद्धिना धणी ते (सोयंकसिमावन्ना के०) श्रोत एट ले कर्मनो श्राश्रव तेने विषे संपूर्ण पोहोच्या थका (पागंतारोमहालयं के०) श्रावते काले महानय एटले अत्यंत बीहामणा एवा नरकादिकना फुःख पामे. ॥३१॥ (इमंचध म्ममादाय के०) एम सर्वलोक प्रसिद बकाय जीवोनो वाहल कारी एवो श्रुत चारित्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy