SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ४३७ टोरिपुः प्राज्ञस्यापि परिग्रहोयहश्व क्वेशाय नाशाय च ॥१॥ तथा ते कुतीथिकाध धिर्मविवेके ऽखेदझायनिपुणाअसमाहिताश्च समाधेर्मोक्षमार्गादूरस्थाश्त्यर्थः ॥ २६ ॥ ॥टीका-एवंनतधर्मव्यतिरेकिणां दोषानिधित्सयाऽह । (तमेवेत्यादि) तमेवंचूतं शुदंप रिपूर्णमनीदृशं धर्ममजानानाथप्रबुझायविवेकिनः पंडितमानिनोवयमेव प्रतिबुझाधर्मत त्वमित्येवं मन्यमानानावसमाधेः सम्यग्दर्शनाख्यादंते पर्यते विदूरे वर्ततति तेच सर्वेपिप रतीथिकाइष्टव्याइति ॥२५॥ किमिति ते तीर्थकानावमार्गरूपात्समाधेर्दूरे वर्ततइत्याशंक्या ह। (तेयबीदगमित्यादि) तेच शाक्यादयोजीवाजीवाननिझतया बीजानि शालिगोधूमादी नि तथा शीतोदकमप्रागुकोदकं तांश्चोदिश्य तभक्तैर्यदाहारादिकं कृतं निष्पादितं तत्सर्वमवि वे कितया शाक्यादयोनुक्त्वाऽन्यवहत्य पुनः सातदिरसगौरवासक्तमनसः संघनक्तादिक्रिय या तदवाप्तिकते आर्त ध्यानं ध्यायति । नाँहिकसुरवैषिणांदासीदासधनधान्यादिपरिग्रहव तांधर्मध्यानं नवतीति । तथाचोक्तं। ग्रामदैत्रगृहादीनां गृहदेवजनस्य च ॥ यस्मिन्परिय होदृष्टो, ध्यानं तत्र कुतः शुनमिति । तथा । मोहस्यायतनं धृतेरपचयः शांतेः प्रतोपो विधि,ादेपस्य सुहृन्मदस्य नवनं पापस्य वासोनिजः ॥ फुःखस्य प्रनवः सुखस्य निध नं ध्यानस्य कष्टोरिपुः, प्राज्ञस्यापि परिग्रहोगहश्व क्लेशाय नाशाय च ॥ १ ॥ तदेवं पच नपाचनादि क्रियाप्रवृत्तानां तदेव चानुप्रेक्षमाणानां कुतः शुनध्यानस्य संनवति । अपि च । ते तीथिकाधर्माधर्मविवेके कर्तव्ये अखेदझायनिपुणाः । तथाहि । शाक्यामनोझाहा रवसतिशय्यासनादिकं रागकारणमपि शुनध्याननिमित्तत्वेनाध्यवस्थंति । तथाचोक्तं । म मनोयणं नुञ्चत्यादि । तथा मांसं कल्किकमित्यपदिश्य संझांतरसमाश्रयणानिर्दोषं म न्यते बुधसंघादिनिमितं चारनं निर्दोषमिति । तमुक्तं । मंसनिवत्तिं का,सेव दंतिकगंतिध पिनेया॥श्यवकणारंनं, परववएसा कुण बालो॥ १ ॥ नचैतावनिर्दोषता।नहि लू तादिकं शीतलिकाद्यनिधानांतरमात्रेणान्यथात्वं नजते विषं वा मधुरकानिधानेनेति । ए वमन्येषामपि कापिलादीनामाविर्नावतिरोनावानिधानान्यां विनाशोत्पादावनिदधताम नैपुण्यमाविष्करणीयं । तदेवं ते वराकाः शाक्यादयोमनोद्दिष्टनोजिनः सपरिग्रहतयात ध्यायिनोऽसमाहितामोदमार्गाख्यानावसमाधेरसंवृततया दूरेण वर्ततश्त्यर्थः ॥२६॥ जहा ढंकाय कंकाय कुललामगुकासिदा ॥ मनेसणं कियायंति, साणं ते कलुसाधमं ॥ २७॥ एवंतु समणाएगे, मिहिछा अ णारिया ॥ विसएसणं कियायंति, कंकावा कलुसादमा॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy