SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ ४३६ हितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे एकादशमध्ययनं. आत्मगुप्तस्तथा सदा सर्वकालमिडियनोइंडियदमनेन दांतोवश्य डियोधर्मध्यानध्यायी वे त्यर्थः । तथा बिनानि नोटितानि संसारस्रोतांसि येन सतथा। एतदेव स्पष्टतरमाह निर्गताश्रवः प्राणातिपातादिकः कर्मप्रदेशवाररूपोयस्मात्सनिराश्रवोयएवंनतः संशु ६ समस्तदोषाऽपेतं धर्ममाख्याति । किंनूतं धर्म प्रतिपूर्ण निरवयवतया सर्व विरत्याख्यं मोदगमनैकहेतुमनीदृशमनन्यसदृशमवितीयमिति यावत् ॥ २४ ॥ तमेव अवि जाणंता, अबुधा बुद्धमाणिणो ॥ बुद्धा मोत्तियम नंता, अंतएते समाहिए॥२५॥तेय बीनदगं चेव, तमूहिस्सा य जंकडं ॥ नोच्चा जाणं कियायंति, अखेयन्ना असमादिया ॥२६॥ . अर्थ-(तमेवध विजाणंता के०) ते शुद्ध प्रतिपूर्ण धर्मना आचारनुं जे जाणपणु तेने विषे (अबुधाबुआमाणिणो के० ) अबुझ एटले अविवेकी बतां, पोतामां पंमित पषु मानता थका जे अमेज धर्मना जाणये, (बुखामोत्तियमन्नंता के०) तत्वना जाण एवा बुद्धिमान अमेज डैयें, एवीरीते मानता एवा जनो (अंतएतेसमाहिए के) ते नाव समाधि थकी अत्यंत दूर वर्तनार जाणवा ॥ २५ ॥ एवा कोण पुरुष ते कहे. (तेयबीदगंचेव के०) ते शाक्यादिक धन्य दर्शनी अथवा एवा जे स्वतीर्थिक पासबा दिक तेबीज एटले शाली गोधूमादिक तथा उदक ते सचित्तपाणी तथा (तमुदिस्सायजंकडं के०) तेने अर्थे नदेशीने जे पाहारादिक कीधो ते सर्वने अविवेकी पणे जीव्हानालं पटी बता (नोचा के) नोगवी ने (काफियायंति के ) आर्त ध्यान ध्यावे, एट ले संघनो नोजनादिक थशे तेवारे आपणने पण मलशे, एवो आर्त ध्यान ध्यावे ते तात्विके (अखेयन्ना असमाहिया के० ) धर्माधर्मने विपे अखेदज्ञ एटले अनिपुण तथा एवा ध्यानना ध्यावनार सदा असंतोषी होय माटे असमाधिवंत जाणवा ॥२६॥ ॥ दीपिका-तमेवं धर्ममजानानायबुझानिर्विवेकाबुक्ष्मानिनः पंडितंमन्याबुदाः स्मोवयमिति मन्यमानाः समाधेः सम्यग्दर्शनादंते पर्यतेऽतिदूरे वर्तते इति तेऽन्ये तीर्थकाझेयाः ॥ २५॥ बीजानि शालिगोधूमादीनि नदकमप्रासुकजलं च शाक्यादय स्तानुद्दिश्य तभक्तैर्यदाहारादिकं कृतं तत्सर्व नुक्त्वा सातर्धिरसगौरवासक्ताः संघनक्ता दिक्रियया तदवाप्तिकते आर्त ध्यानं पायंति । नहि ऐहिकसुखार्थिनां परिग्रहवतां धर्म ध्यानं स्यात् । यतः । ग्रामदेमग्रहादीनां, गृहदेवजनस्य च । यस्मिन् परिमहोदृष्टो, ध्यानं तत्र कुतः शुनमिति । मोहस्यायतनं धृतेरपचयः शांतेः प्रतीपोविधि,यदेपस्य सुहन्मदस्य नवनं पापस्य वासोनिजः ॥ फुःखस्य प्रनवः सुखस्य निधनं ध्यानस्य क Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy