SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ४३५ थर्थ-(बुसमाणाण पाणाणं के० ) संसार समुश्मा विचरता प्राणी ( किच्चंताण सकम्मणा के० ) पोतपोताना कमैकरी बेदन नेदननी कदर्थना पामता एवा असरण जीवोने पण (अाघातिसादुतं दीवं के० ) श्रीतीर्थंकर गणधरनो कहेलो आश्वासनूत वीप समान एवो सम्यक् दर्शनादिक धर्म जाणवो, ( पति सापवुच्चई के०) एने संसार समुहमा परिचमणनो टालनार कहिए ॥३॥ एवा धर्मनो प्ररुपनार कोण ते कहेले. (था यगुत्तेसयादंतेके०) यात्माजेनो गुप्तडे ते आत्मगुप्त कहिए तथा सदादांत एटले सर्वकाल पांचंडियनो संवर करनार (बिन्नसोए के०) जेणे संसारना स्रोत द्यावे (अणासवेके०) बनाव एटले प्राणातिपातादिक पाश्रव रहित (जेधम्मं सुखमरकाति के० ) एवो जे दोय ते सुझो धर्म कहे ते धर्म केवोने, तो के (पडिपुन्न के० ) प्रतिपूर्ण सर्व विर तिरूप तथा (अपालिसं के०) निरुपम. एटले एवो धर्म अन्य दर्शनीउना कोपण शास्त्रमा कह्यो नथी माटे ए धर्म उपमारहित . ॥ २४ ॥ ॥ दीपिका-संसारसागरे मिथ्यात्वकषायादिनिर्वाह्यमानानां संमुखं नीयमानानां तथा स्वकर्मनिः कृत्यमानानां पीडचमानानां प्राणिनां परोपकारनिरतस्तीर्थकारणतस्तीर्थकरो गणधरा दिवा साधु शोजनं दीपमाश्वासनूतमाख्याति । यथा समुपतितस्य जंतोःक श्चित्सुखार्थ दीपं वक्ति तथा संसारभ्रमण विश्रामहेतुं सम्यग्दर्शनादिकं जिनादिर्वक्ति एषा संसारमणविरतिरूपा प्रतिष्ठाप्रोच्यते तज्ज्ञैः ॥ २३ ॥ यात्मा गुप्तोयस्य सधात्मगुप्तः सदांतोवशीकतेंझ्यिः । तथा बिन्नानि त्रोटितानि संसारस्त्रोतांसि येन सबिन्नस्त्रोतानिरा श्रवः कर्मबंधरहितएवंनतोयः सगुई निर्दोष धर्ममाख्याति कथयति । किंनूतं धर्म प्र तिपूर्ण सर्वविरतिरूपमनीदृशमनन्यसदृशं ॥ २४ ॥ ॥ टीका-किंचान्यत् । (बुसमाणाण इत्यादि ) संसारसागरस्रोतोनिर्मिथ्यात्वकषा यप्रमादादिकैरुह्यमानानां तदनिमुखं नीयमानानां तथा स्वकर्मोदयेन निकृत्यमानानाम शरणानामसुमतां परहितैकरतः कारणवत्सलस्तीर्थकदन्योवा गणधराचार्या दिकस्तेषामा श्वासनतं साधु शोननं दीपमाख्याति।यथा समुशंतः पतितस्य जंतोजलकनोलाकुलित स्य मुमूर्षोरतिश्रांतस्य विश्रामहेतुं दीपं कश्चित्साधुर्वत्सलतया समाख्यात्येवं तथानूतं दीपं सम्यग्दर्शनादिकं संसारचमा विश्रामहेतुं तीर्थपरतीथिकैरनारख्यातपूर्वमाख्यात्येवं च कृत्वा प्रतिष्ठानं प्रतिष्ठा संसारभ्रमणविरतिलदषा दर्शनाद्यवाप्तिसाध्या मोक्षप्राप्तिः प्रकर्षेण तत्व.रुच्यते प्रोच्यतइति ॥ २३॥ किंनूतोऽसावाश्वासदीपोनवति कीहग्वि धेन वाऽसावाख्यायतश्त्येदाह । (थायगुत्ते इत्यादि) मनोवाक्कायैरात्मा गुप्तोयस्य स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy