SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाडुरका जैनागम संग्रह नाग इसरा. ४३३ तियेच निषेधंति प्रतिषेधयंति तेप्यगीतार्थाः प्राणिनां वृत्तिद्वेदं प्राजीविकाविघ्नं कुर्वेति २० ॥ टीका - यद्येवं नास्ति पुण्यमिति ब्रूयात्तदेतदपि न ब्रूयादित्याह । ( जे सिमित्यादि ) येषां जंतूनां तदन्नपानादिकं किल धर्मबुध्योपकल्पयंति तथाविधं प्राप्युपमर्ददोषडुष्टं नि पादयति तन्निषेधेच यस्मात्तेषामाहारपानार्थिनां तल्लानांतरायो विघ्नोनवेत्तदभावेन तु पीडयेरंस्तस्मात्कूपखननसत्रादिके कर्मणि नास्ति पुण्यमित्येतदपि नोवदेदिति ॥ १९ ॥ नमेवार्थे पुनरपि समासतः स्पष्टतरं बिनणिपुराह । ( जेयदाणमित्यादि) ये केचन प्रपासत्रादिकं दानं बहूनां जंतूनामुपकारीति कृत्वा प्रशंसंति श्लाघंते ते परमार्थाननि ज्ञाः प्रभूततरप्राणिनां तत्प्रशंसा द्वारेण वधं प्राणातिपातमिवंति । तद्दानस्य प्राणातिपातम तरेणानुपपत्तेः । येपिच किल सूक्ष्म धियोवयमित्येवं मन्यमानायागमसभावान निज्ञाः प्रति धंति निषेधयंति तेप्यगीतार्थाः प्राणिनां वृत्तिद्वेदं वर्तनोपायविघ्नं कुर्वेतीति ॥ २० ॥ ते नासंति, चिवा नचिवा पुणो ॥ यं रयस्स दे चाणं, निवाणं पाठांति ते ॥ २१ ॥ निवाणं परमं बुधा, एक ताणव चंदमा ॥ तम्हा सदा जए दंते, निवाणं संघए मुण ॥ २२॥ अर्थ - (विना के० ) यस्ति अथवा नास्ति एम न कहे एटले पुण्यले किं वा पुण्य नथी एवी (हउवि के० ) बन्ने प्रकारनी वाणीने (पुणोके० ) वली (तेके०) साधु ( नासंति के ० ) नापेनही; केमके ए थकी ( रयस्स के ० ) कर्मरूप रज तेनो (या यं के० ) लान तेने ( हित्वा के० ) जाणीने तेवी वाणीने उच्चार करवानो त्याग करे, (निवापातिते ) ते साधु निर्वाण प्रत्ये पामे; एटले अनवद्य नाषक एवो साधु संसा ररहित थाय ॥ २१ ॥ ( निवाणं परमंबुद्धा के० ) निर्वाण एटले मोह तेने परम प्रधान जाणे, (रकता एव चंद माके०) नक्षत्रचं मानी पेरे, जेम नक्षत्रमां चंंमा प्रधानबे. तेम तत्वना जाण पुरुष सर्व गति मां मुक्तिने प्रधान कहे. (तम्हाके०) तेमाटे (सदाजएं dho) संयमवंत पुरुष ते निरंतर प्रयत्नवान इंडियनुं दमन करनार थको (निवासंघए मुके० ) एवो साधु मोहने साधे अर्थात् सर्व क्रिया मोहने यर्थे करे. ॥ २२ ॥ ॥ दीपिका - द्विधापि ते पुनः साधवोन नाते यस्ति पुण्यं नास्तिवा इति किंतु टैः निमेवाश्रयणीयं । निर्बंधेत्वस्माकं निर्दोषाहारः कल्पते । एवंविधविषये साधूना मधिकारएव नास्तीति वक्तव्यं । यक्तं । सत्यं वप्रेषु शीतं शशिकरधवलं वारि पीत्वा प्र कामं, व्युचिन्नाशेपतृमाः प्रमुदितमनसः प्राणितार्थानवंति ॥ शोषं नीते जलौघे दिन Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy