SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ ४३३ वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे एकादशमध्ययनं. अबित्तिनोवए के०) तेकारणे या तमारा अनुष्ठाने पुण्यने एम पण साधु नकहे. ॥१॥ ॥ दीपिका केनचिज्ञजादिना कूपखननसत्रदानादिप्रवृत्तेन पृष्टः साधुः किमस्मदनुष्ठा नेऽस्ति पुण्यमाहोस्विन्नास्तीत्येवं नूतां गिरं समारन्य निशम्यास्तिपुण्यं नास्तिवेत्येवमुनय थापि महानयमिति मत्वा नानुमन्येत ॥ १७ ॥ अन्नपानादिदानार्थ पाकादिक्रियायां ये प्राणिनोहन्यंते त्रसाःस्थावराश्च तेषां संरक्षणार्थ साधुरत्र पुस्यमस्तीति नोवदेत्॥१७॥ ॥ टीका-सावद्यानुष्ठानानुमतिं परिहतुकामयाह । (तहागिरमित्यादि) केनचिज्ञ जादिना कूपरखननसत्रदानादिप्रवृत्तेन टष्टः साधुः किमस्मदनुष्ठाने अस्ति पुण्यमाहोस्ति नास्तीत्येवं नूतां गिरं समारन्य निशम्याश्रित्य चास्ति पुण्यं नास्तिवेत्येवमुनयथापि महानयमिति मत्वा दोषहेतुत्वेन नानुमन्येत ॥१७॥ किमर्थ नानुमन्येतइत्याह (दाण घ्याइत्यादि ) अन्नपानदानार्थमाहारमुदकंच पचनपाचनादिकया क्रियया कूपखननादिक या चोपकम्पयेत् । तत्र यस्माइन्यंते व्यापाद्यते त्रसाः स्थावराश्च जंतवस्तस्मातेषां रदानि मित्तं साधुरात्मगुप्तोजितेंख्यिोऽत्र नवदीयानुष्ठाने पुण्य मित्येवं नो वदेदिति ॥ १७ ॥ जेसिं तं नवकप्पंति, अन्नपाणं तहाविहं॥ तेसिं लानं तरायंति, तम्दा एबित्ति णो वए॥१५॥ जे य दानं पसंसंति, वदमिबंति पाणिणं ॥ जेयणं पडिसेहंति वितिनेयं करंति ते ॥ २० ॥ अर्थ-अने (जेसिंतं उवकपंति के ) जे लोकने निमित्ने उपकल्पे एटले वांचे गुं वांडे तोके (अन्नपाणंतहाविहंके० ) अन्न पाणी तथाविध दोषे उष्ट अनेक प्रकारे करीनी पजावे तथापि तेनो निषेध करे तो (तेसिंलानंतरायंतिके०) तेने लानांतराय रूप आ हार देवानुं विघ्न थाय (तम्हा के०) ते कारणे या तमारे अनुष्ठाने पुण्य (एबित्तिके०) नथी (नोवए के०) एम पण नकहे. ॥१॥ (जेयदानंपसंसंति के०) तेमाटे जे कोइ पर मार्यनो जाण यति दाननी प्रशंसाकरे ते (वहमिवंतिपाणिणं के ) ते प्राणीना व धनी ना करे, (जेयणंपडिसेहंतिके०) थने जे यति दान थापवानो निषेध करे (वि त्तियंकरंतिते के० ) तो ते यति अनेक जीवोनी आजीविकानो बेद करे. ॥ २० ॥ ॥ दीपिका-येषां जंतूनां कृते तदन्नपानादिकं धर्मबुध्या उपकन्पयंति निष्पादयंति तनिषेधे तेषामाहारार्थिनां लानांतरायो विघ्नोनवेत् । तस्मात्कूपरखननसत्रादिकर्मणिना स्ति पुण्यमित्यपि नो वदेत् ॥ १५ ॥ प्रपासत्रादिदानं ये प्रशंसंति ते प्राणिनां वधमिळ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy