SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ४३१ ॥ दीपिका-याधाकर्माद्यविधिकोट्यवयवेनापि संप्टक्तं पूतिकर्म तन्न सेवेत । एषधर्मः (बुसीमनत्ति ) सम्यक्संयमवतोयत्किंचिदनिकांदेतानुष्ठानं तत्र सर्वशः सर्वप्रकारम प्याहारादिकं पूतिकर्म नोक्तुं न कल्पते ॥ १५ ॥ धर्मश्रावतां ग्रामेषु स्थानान्याश्रया विद्यते तत्र तत्स्थानाश्रितः कश्चिधर्मबुध्या कूपतडागरखननप्रपासत्रादिकां कियां कुर्यात्ते न च किमत्र धर्मोस्ति नास्तीत्येवं पृष्टः साधुस्तं प्राणिनोनंतं नानुजानीयात् । किंनूतः साधुः यात्मगुप्तोमनोवाकायगुप्तोजितेंघियः॥ १६ ॥ ॥ टीका- किंच (पूतीत्यादि ) श्राधाकर्माद्यविशुधकोट्यवयवेनापि संप्टक्तं पूतिकर्म तदेवंनूतमाहारादिकं न सेवेत नोपचुंजीत । एषोऽनंतो धर्मकल्पस्वनावः (बुसीमनत्ति) सम्यक् संयमवतोऽऽयमेवानुष्ठानकहपोयउतागुआमाहारादिकं परिहरतीति । किंच । यद्यप्य शुषत्वेनानिशंकेत किंचिदप्याहारा दिकं तत्सर्वशः सर्वप्रकारमप्याहारोपकरणपूतिकर्म नोक्तुं न कल्पतइति ॥ १५ ॥ किंचान्यत् (हणंतमित्यादि) धर्मश्रावतां ग्रामेषु नग रेषु वा खेटखवटादिषु वा स्थानान्याश्रयाः संति विद्यते तत्र तत्स्थानाश्रितः कश्चिदर्मों पदेशेन किल धर्मश्रदालुतया प्राण्युपमर्दकारिणां धर्मबुध्या कूपतडागरखननप्रपासत्रा दिकां क्रियां कुर्यात्तेन च तथानतक्रियायाः कर्ता किमत्र धर्मोस्ति नास्तीत्येवं दृष्टोवा तउपरोधानयादा तं प्राणिनोघ्नंतं नानुजानीयात् । किंततः सन्नात्मना मनोवाकायरूपे ण गुप्तआत्मगुप्तस्तथा जितेंहियोवश्येश्यिः सावद्यानुष्ठानं नानुमन्यते ॥ १६ ॥ तहागिरं समारन, अनि पुन्नति गोव ए॥ अहवा पनि पुन्नति, एवमेयं महप्नयं ॥१७॥ दाणध्याय जे पाणा, हम्मति तस थावरा ॥तेसिं सारखणमाए, तम्दा अबित्ति पोवए ॥१७॥ अर्थ-हवे ए स्वरूप विशेषे दीपावेडे अहो मुनीश्वर था अमारे अनुष्टाने पुण्य किं वा नथी एम पुरयां थकां (तहा के०) ते साधु (गिरंसमारघ्न के०) एवी वाणी कहे के या समारंन करवामां (अधिपुन्नंतिपोवए के०) पुण्यने एम पण मुख यकी कहे नहीं; (अहवा के० ) अथवा (निपुग्नंति के० ) एमां पुण्य नथी एम पण मुख थकी कहे नही. (एवमेयं महप्रयं के०) एम ए बने प्रकारने दोषना हेतु तथा महानयना कारण जाणीने एवी नाषा नबोले ॥ १७ ॥ हवे जे कारणे एवी नाषा नबोले ते कारण कहेडे. ( दाणघ्यायजेपाणा के०) दानने अर्थे अनेक लोकने अन्नपाणी यापवा सारूं जे प्राणी एटले जीव (तसथावरा के०) त्रस अने स्थावर (हम्मति के० ) हणायडे (तेसिंसाररकणहएके०) तेजीवोने राखवाने अर्थे (तम्हा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy