SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ ४३० दितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे एकादशमध्ययनं. नूतानि प्राणिनः समारन्य संताप्य तं साधुमुद्दिश्य साध्वथै यत्कृतं तादृशमाधाकर्म दोष उष्टमाहारादिकं न गृएहीयात् नक्तं पानंच सुसंयतोगृहीतव्रतस्तादृशं न जीत ॥१४॥ ॥ टीका-उत्तरगुणानधिकल्याह । (संवुडे इत्यादि) आश्रवक्षाराणां रोधेनेंयिनि रोधेन च संवृतः सनिकुर्महती प्रझा यस्यासौ महाप्रझोविपुलबुद्धिरित्यर्थः । तदनेन जी वाजीवादिपदार्थानिज्ञता वेदिता नवति । धीरोऽदोज्यः दुत्पिपासादिपरीषदेने दोच्यते। तदेव दर्शयति । याहारोपधिशय्यादिके स्वस्वामिना तत्संदिष्टेन वा दत्ते सत्येषणां चरत्ये पणीयं गृहातीत्यर्थः । एपणायाएषणायांवा गवेषणग्रहणेषणयासरूपायां त्रिविधायाम पि सम्यगितः समितः ससाधुनित्यमेपणासमितः सन्ननेपणां परिवर्जयन परित्यजन्सं यममनुपालयेत् । उपलक्षणार्थत्वादस्य शेषानिरपीर्यासमित्यादिनिः समितोइष्टव्यति ॥ १३ ॥ अनेषणीयपरिहारमधिरुत्याह (नूयाइंइत्यादि ) अनूवन नवंति नविष्यंति च प्राणिनस्तानि नूतानि प्राणिनः समारन्य संरंनसमारंनारंनैरुपतापयित्वा तं साधुमुहि श्य साध्वर्थ यत्कृतं तदकल्पितमाहारोपकरणादिकं तादृशमाधाकर्मदोष उष्टं सुसंयतः सु तपस्वी तदन्नं पानकं वा न झुंजीत । तु शब्दस्यैवकारार्थत्वान्नैवान्यवहरेदेवं तेन मार्गोड नुपालितोनवति ॥ १४ ॥ पूईकम्मं न सेविजा, एस धम्मे बुसीमन ॥ जं किंचि अनिकंखे ला, सबसो तं ननोत्तए॥ १५ ॥ दणंतं पाणुजाणेजा, आयगु ते जिदिए॥ गणाई संति सहीणं, गामेसु नगरेसु वा ॥१६॥ अर्थ-(पूर्वकम्मनसे विजाके ० ) शुक्षाहार पण जो थाधाकर्मिकना एक कण सहि त होय तो ते अशुभ थाय, तेमाटे तेने पूतिकर्म कहिए; एवो थाहारादिकने नसेवे ए टले ननोगवे (एसधम्मे के० ) एवो धर्माचार ते (बुसीम के) साचा संयमवंतनो जाणवो तथा (जंकिंचि के०) जेकांश निर्दोष थाहार होय परंतु तेने (यनिकखेका के०) सदोष करी जाणे तेपण सशंकित थयो माटे (सबसोनिनोत्तए के) ते सर्वथा प्रकारे नोगवतुं नकल्पे ॥१५॥ (गणासंतिसहीशंके०) श्रमावंतना स्थान श्रज्ञावंत धर्मवंतना आश्रय ( गामेसुनगरेसुवाके०)एवा ग्रामने विषे अथवा नगरने विषे साधु रह्या डे त्यांनो आश्रीत कोइएक कूप खनन सत्रुकारकादिकनो करावनार एवो पुरुष साधुने पू बे. जे एमां धर्म किंवा नथी एम पुब्यां थकां (थाययुत्तेजिदिए के०) यात्मगुप्त तथा जितेंघिय एवो साधु, (हणंतणाणुजाणेजा के०) थारंजेकरी प्राणी हणाता होय तेवा कार्यने अनुमोदे नही, जे एतुं रुडुं काम करेने एम कहे नही ॥ १६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy