SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बाहाउरका जैनागम संग्रह नाग उसरा. ४७ थर्थ-ए पूर्वोक्त ब जीवनी निकाय कही हवे जे कां करवू ते देखाडे. ( सवाहिंथ पुजुत्तीही के०) समस्त अनुयुक्ति एटले जीवितव्य साधवाना कारण तेणेकरी जीवने सम्यक् प्रकारे उलखीने (मतिमं के०) बुद्धिवंत पुरुष जीवा दिक तत्वने (पडिलेहिया के०) प्रतिलेखी एटले बालोचीने, (सवे अकंत उरकाय के०) सर्वजीवो फुःख थकी थाक्रांत थायजे, एटले एकांत दु:ख कोश्ने वहनन नथी सर्व सुखना अर्थाने, (अतो के) ते कारण माटे (सक्वेयहिंसया के०) पृथव्यादिक सर्व जीवोने हणे नही, बए कायनी दया पाले ॥ ए ॥ (एयं खुणाणियोसारं के०) एहिज निश्चय थकी ज्ञानी ने जाणवानो सारजे, (जंनहिंसतिकंचण के०) जे कोइ जीवनो विनाश नकरे परमा र्थ थकी तेनेज ज्ञानी कहीये, के जे कोइ परजीवने पीडा उपजाववा थकी निवर्त उ तंच किंताए पडियाए इति वचनात् (अहिंसा समयंचेव के०) अहिंसा जे दया तेज निश्चये थकी बागमनुं तत्व जाणवु ( एतावंतं विजाणिया) किंबहुना एटलुंज जाणीने दयाने विषे यत्न करवो परंतु घणुं जाणे गुं फलो. ॥ १० ॥ ॥दीपिका-सर्वा निरनुकूलयुक्तिनिर्मतिमान एथिव्यादिजीवान् प्रत्युपेदय पर्यालोच्य जी वत्वेन प्रसाध्य तथा सर्वे जीवाअकांतकुःखायननिमतःखाः सुखैषिणश्चेति मत्वाऽतो मतिमान्सर्वान्प्राणिनोन हिंस्यात् ॥ ॥ खुर्वाक्यालंकारे निश्चयेवा । एतदेव ज्ञानिनः सारं यत्कंचन प्राणिनं न हिनस्ति अहिंसाप्रधानं संयममेतावंतमेव विज्ञानं यन्न हिंस्या कंचन किंबहुना झातेन एतावता झातेन विवादितकार्य सिदिः॥ १० ॥ ॥टोका-तदेवं षड्जीवनिकायं प्रदर्य यत्तत्र विधेयं तदर्शयितुमाह । (सबाहीत्यादि) सर्वायाः काश्चनानुरूपाः पृथिव्या दिजीवनिकायसाधनत्वेनानुकूलायुक्तयः साधनानि । य दिवा सिविरुवानकांतिकपरिहारेण पदधर्मत्वसपक्सत्व विपदव्यावृत्तिरूपतया यु क्तिसंगतायुक्तयस्तानिर्मतिमान् सदिवेकी दृथिव्यादिजीवनिकायान्प्रत्युपेक्ष्य पर्यालोच्य जीवत्वेन प्रसाध्य तथा सर्वे पि प्राणिनोऽकांतकुःखाउःखदिषः सुख लिप्सवश्च मत्वाऽतोम तिमान् सर्वानपि प्रणिनोन हिंस्यादिति । युक्तयश्च तत्प्रसाधिकाः संदेपेणेमाइति । सा त्मिका दृथिवी तदात्मनां विडमलवणोपलादीनां समानजातीयांकुरसजावादर्शोविकारां कुरवत् । तथा सचेतनमंनोनमिरवननादाविष्कतस्वनावसंजवाहरवत् । तथा सात्मकं तेजस्तद्योग्याहारवृध्या वृध्युपलब्धेर्बालकवत् । तथा सात्मकोवायुरपराप्रेरितनियततिरश्ची नगतिमत्वान्ननोवत् । तथा सचेतनावनस्पतयोजन्मजरामरणरोगादीनां समुदितानां सनावात्स्त्रीवत्तथा क्तसंरोहणाहारोपादानदौहृदसनावस्पर्शसंकोच सायान्हस्वापप्रबो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy