________________
राय धनपतसिंघ बानाउरका जैनागम संग्रह नाग उसरा. श्य विएनवसामिएयजोगेहिं ॥ लप्तश्चरित्तलानो, इत्यादि तथा चत्तारिपरमंगाणीत्यादि । किंनूतं मार्ग तमेव विशिनष्टि । कापुरुषैः संग्रामप्रवेशवत् उरध्यवसायत्वान्महानयान काश्यपोमहावीरवर्धमानस्वामी तेन प्रवेदितं प्रणीतं मार्ग । कथयिष्यामीत्यनेन स्वमनी षिकापरिहारमाह । ये शुभमार्गमुपादाय गृहीत्वा ऽतति सन्मार्गोपादानात् पूर्वमादावे वानुष्ठितत्वादुस्तरं संसारं महापुरुषास्तरंति । अस्मिन्नेवार्थे दृष्टांतमाह । व्यवहारः प ग्यायविक्रयतहणोविद्यते येषांते व्यवहारिणः सांयात्रिकाः । यथा ते विशिष्टलानार्थिनः किंचिन्नगरं यियासवोयानपात्रेण उस्तरमपि समुई तरंत्येवं साधवोप्यात्यंतिकैकांतिका बोधसुवैषिणः सम्यग्दर्शनादिना मार्गेण मोदं जिगमिषवोऽस्तरं नवौयं तरंतीति ॥ ५ ॥ मार्गविशेषणायाह । (अतरिंसुश्त्यादि ) यं मार्ग पूर्व महापुरुषाचीर्णमव्यनिचारिण माश्रित्य पूर्वस्मिन्तनादिके काले बहवोऽनंताः सत्वावशेषकर्मकचीवरविप्रमुक्तानवौ पं संसारमतीपुस्तीर्णवंतः सांप्रतमप्येके समयसामग्रीका असंख्येयाः सत्वास्तरंति । महा विदेहादौ सर्वदा सिदिसनावा दर्तमानत्वं न विरुध्यते । तथाऽनागतेच काले पर्यवसाना त्मकेऽनंतात्मकेऽनंताएव जीवास्तरिष्यति । तदेवं कालत्रयेपि संसारसमुशेत्तारकं मोद गमनैककारणं प्रशस्तं नावमार्गमुत्पन्नदिव्यज्ञानस्तीर्थक निरुपदिष्टं तं चाहं सम्यक् श्रुत्वा ऽवधार्य च युष्माकं शुश्रूषूणां प्रतिवदयामि प्रतिवादयिष्यामि । सुधर्मस्वामी जंबूस्वामिनं निश्रीकृत्यान्येषामपि जंतूनां कथयतीत्येतदर्शयितुमाह । हे जंतवोऽनिमुखीय तं चारित्र मार्ग मम कथयतः शृणुत यूयं । परमार्थकथनेऽत्यंतमादरोपादानार्थमेवमुपन्यासइति ॥६॥
पुढवीजीवा पुढो सत्ता, आजीवा तहागणी ॥ वानजीवा पुढो सत्ता. तणरुरका सबीयगा ॥॥ अहावरा तसा पाणा, एवं बक्का
य आदिया ॥ एतावए जीवकाए, पावरे कोइविङई ॥७॥ अर्थ- (पुढवीजीवापुढोसत्ता के० ) प्रथिवीकाय जीव तेपण जुदा जुदा जाणवा (बाउजीवा के०) तेमज अपकायना जीव; उस धूयरी प्रमुख पृथक् पृथक् जाणवा (तहागणी के०) तथा अग्नीकायना पण इंगाल ज्वाल मूंमर प्रमुख जीवो जुदा जुदा जाणवा तथा (वानजीवापुढोसत्ता के०) वायुकायना जीव पण जुदा जुदा जाणवा यने (तणरुरकासबीयगा के० ) तृण वृदनी जाती तथा बीज ते शाली प्रमुख ए सर्व वनस्पति कायना जीव जाणवा. ॥ ७ ॥ (अहावरातसापाणा के०) अथानंतर अवरा एटले ए पूर्व जे स्थावर जीवो कह्या तेथकी अपर बीजा बेडियादिक प्राण ते सजीवो जाणवा (एवंबकायाहिया के०) ए प्रमाणे बकायना जीवो श्री तीर्थकर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org