SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ ४२४ द्वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे एकादशमध्ययनं. ताव मार्ग (डिसाहित्ति ) प्रतिकथयेत् । मार्गसारं मार्गपरमार्थ ये नवंतो न्येषां प्रतिपादयिष्यति तन्मे मम कथयतः शृणुत यूयमिति । पाठांतरंवा ( तेसिंतु मं मri खाइरके सुह मेत्ति ) उत्तानार्थं ॥ ४ ॥ प्रणुपुवेण महाघोरं, कासवेण पवेश्यं ॥ जमादाय इन पुवं, स मुदं ववहारिणो ॥५॥ अतरिं सुतरंतेगे, तरिस्संति च्यागया ॥ तँ सोच्चा पडिवरकामि, जंतवो तं सुह मे ॥ ६ ॥ अर्थ - ( पुढे के० ) यानुपूर्व एटले अनुक्रमे ( पंचिंदित्तणं माणुसत्तलं ) इत्यादिक नुक्रमे करीने ( महाघोरं के० ) पालतां अत्यंत दुष्कर बे एवो जे मार्गनो सार ते (कासवे पवेश्यं के०) काश्यपजे श्रीमहावीर देव तेणे नाप्यो एटले कह्यो; (ज मादाय के० ) जे मार्गना ग्रहण करवा थकी (पुर्वके०) पूर्वे प्रतीतकालें घणा सत्पु रुष स्तर एवो संसार समुड् तखाबे ते उपर दृष्टांत कहेबे . ( समुद्देववहारिणो के ० ) जेम व्यवहारीया वस्तुनां लोनी थका स्तर समुड् तरे तेनी पेरे तखाबे ॥ ५॥ (तरि सुतरंगे के० ) जे मार्ग ग्रहण करीने अतीतकालें अनंताजीव संसार समुड् तस्या (तरिति णाया के०) खने हमला पण संख्याता जीव संसार समुड् तरेबे, तथा यामिक काले पण अनंता जीव तरशे, एम त्रणे काले संसार समुड्ने जेवडे तरेने एवो जे मोनो मार्ग ( तंश्रुत्वा प्रतिवक्ष्यामि के० ) तेने सांजलीने अंगीकार करे ते मार्ग सम्यक् प्रकारे तमने कहीगुं ( जंतवोतं सुणेहमेके० ) माटे ग्रहो जीवो ते सर्व हुँ कहुं माटे एकाग्रचित्ते तमे सांजलो ॥ ६ ॥ इतः || दीपिका- यथाह मनु पूर्वेण परिपाट्या मार्ग वच्मि तथा श्रृणुत यूयं । किंनूतं मार्ग का पुरुषैष्पाल्यत्वान्महाघोरं काश्यपेन श्रीवीरेण प्रवेदितं प्ररूपितं यं मार्गमादाय गृहीत्वा सन्मार्गोपादानात्पूर्वमादावेवाऽनुष्ठितत्वात्संसारं तरंति । यथा व्यवहारिणः सां यात्रिकाः पोतेन समुई तरंति ॥ ५ ॥ यं मार्गमाश्रिताः पूर्वं बहवोऽतीर्षुस्तीर्णाः संसारं सांप्रतमप्येके तरति महाविदेहादौ तथा ऽनागतकाले तरिष्यंति । एवंभूतं तं मार्गे श्रु त्वा तीर्थमयः अहं प्रतिवक्ष्यामि । हेजंतवोहेप्राणिनः तं मार्ग मम कथयतः शृणुत यूयमिति सुधर्मस्वामिवचनं ॥ ६ ॥ ॥ टीका - पुनरपि मार्गानिष्टवं कुर्वन्सुधर्मस्वाम्याह । ( अणुपुत्रेणेत्यादि ) यथाहमनु पूर्व्येणानुपरिपाट्या कथयामि तथा शृणुत । यदिवा यथा चानुपूर्व्या सामग्रया वा मार्गे वाप्यते तत । तद्यथा । पढ मित्रगाण उदाइत्यादितावद्यावत् । बारस विदेकसाए, ख Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy