SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादारका जैनागम संग्रह नाग दुसरा. ४२३ मइत्यादि) योसो मार्गः सत्वहिताय सर्वज्ञेनोपदिष्टोऽशेषैकांत कौटिल्यवकरहितस्तं मार्ग | नास्योत्तरः प्रधानोस्तीत्यनुत्तरस्तं शुद्धोऽ वदाप्तो निर्दोषः पूर्वापरव्यादतिदोषापगमा त्सावद्यानुष्ठानोपदेशानावा हा तमिति । तथा सर्वास्यशेषाणि बहुनिर्नवैरुपचितानि दुःख कारणत्वादुःखानि कर्माणि तेच्यो विमोक्षणं विमोचकं तमेवं नूतं मार्गमनुत्तरं निर्दोषं सर्वः कारणं हे निको यथा त्वं जानीषे । एमितिवाक्यालंकारे । तथा तं मार्ग सर्वज्ञ प्रणीतं नो ऽस्माकं महामुने ब्रूहि कथयेति ॥ २ ॥ जइ पो के पुचिका, देवा व मासा ॥ तेसिं तु कयरं मग्गं आइकेऊ कहाहिणो ॥३ ॥ जइ पो केइ पुचिका, देवा व मासा ॥ तेसि मं पडिसाहिका मग्गसारं सुणेह मे ॥ ४ ॥ अर्थ - यद्यपि मुजनेतो तमारी प्रतिते मार्ग सुगमबे, परंतु अन्य कोइने मार्ग हुं के वीरी करूं एवा निप्रायें पूर्बुबुं . ( जइलोके पुचिका के० ) यद्यपि अमने कोई पूढे कोण पूढे तोके ((देवायवमासा के ० ) देवो अथवा मनुष्यजे चक्रवत्र्त्यादिक ते पूबे ( ते सिंतुकयरं मग्गं के ० ) तेवारे तेने कयो मार्ग ( खा हिरके कहा हिणो के० ) कहीं ए ते तसे कहो. ॥ ३ ॥ एम श्रीजंबुस्वामियें पूढचा थका श्रीसुधर्मस्वामि कहे. ( जइयो देवा माणुसा के० ) यद्यपि तमने कोइ देव अथवा मनुष्य संसार तिनो जंग करनार एवा मार्गनी वात पुढे, तेवारे ( ते सिमंप डिसाहिका के० ) तेने त मारे जे मार्ग कहेव (मग्गसारंसु हमे के०) तेमार्गनो सार हुं तमने कहुंकुं ते तमे साचलो. ॥ दीपिका - यदि नोऽस्माकं केचन टवेयुः । देवाश्रथवा मनुष्यास्तेषामहं । तुरेवार्थे । कतरं कं मार्ग ( याइरकेकति ) याचामि याचदेवा तत्कथय नोऽस्माकमिति ॥ ३ ॥ यदि केचित्सुबोधयोवो युष्माकं मार्ग प्रवेयुः । के । ते देवामनुष्यावा तेषां पृष्ठतामिमं धर्म प्रति कथयेत्साधुस्तंमार्ग सारं मम कथयतः कृणुत यूयं ॥ ४ ॥ ॥ टीका - यद्यप्यस्माकमसाधारण गुणोपलब्धेर्युष्मत्प्रत्ययेनैव प्रवृत्तिः स्यात्तथाप्यन्ये षां किंनूतोमार्गोमयाख्येयइत्यनिप्रायवानाह । ( जइत्यादि ) यदा कदाचिन्नोस्मानु केचन सुजनबोधयः संसारोधिनाः सम्यग् मार्ग ष्टष्ठेयुः । के ते देवाश्चतुर्निकायास्तथा मन् ष्याः प्रतीताः बाहुल्येन तयोरेव प्रश्नसद्भावात्तदुपादानं । तेषां ष्टष्ठतां कतरं मार्गमहमा '' ख्यास्ये कथयिष्ये तदेतदस्माकं त्वं जानानः कथयेति ॥ ३ ॥ एवंष्टष्टः सुधर्मस्वाम्याह । ( जवोइत्यादि) यदि कदाचिदोयुष्मान् केचन देवामनुष्यावा संसारं चांतिपरामग्नाः सम्यगमार्ग पृच्छेयुस्तेषां ष्टष्ठतामिममिति वक्ष्यमाणलक्षणं षङ्जीव निकाय प्रतिपादनगर्न Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy