SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ ४२ दितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे एकादशमध्ययनं. मार्गाधिकारे सम्यक्त्वाख्या तिरूपो ऽवगंतव्यः।तथामार्गति पूर्वस्मादिशुध्या विशिष्टतरो मार्गः सचेह सम्यक्ज्ञानावाप्तिरूपोऽवगंतव्यः। तथा न्यायति निश्चयेनायनं विशिष्टस्थान प्राप्तिलक्षणं यस्मिन् सति सन्यायः। सचेह सम्यक्चारित्रावाप्तिरूपोऽवगंतव्यः सत्पुरुषा णामयं न्यायएव । यउतावाप्तयोः सम्यग्दर्शनशानयोस्तत्फलनूतेन सम्यक्चारित्रेण योगो नवतीत्यतोन्यायशब्देनात्र चारित्रयोगोऽनिधीयतइति । तथा विधिरिति। विधानं विधिः स म्यक्झानदर्शनयोयोगपद्येनावाप्तिस्तथा तिरिति धरणं धृतिः सम्यकदर्शने सति चारित्रा वस्थानं मानुषादाविव विशिष्टज्ञानानावाविदयैवमुच्यते । तथा सुगतिरिति शोनना ग तिरस्मात्झानचारित्राच्चेति सुगतिः।झानक्रियान्यां मोदति न्यायात्सुगतिशब्देन झानक्रिये अनिधीयते । दर्शनस्यतु ज्ञानविशेषत्वादत्रैवांत वो ऽवगंतव्यः। तथाहि। हितमिति परमा र्थतोमुक्त्यवाप्तिस्तत्कारणं वा हितं तच्च सम्यग्दर्शनचारित्रारख्यमवगंतव्यमिति ।अत्र च संपू र्णानां सम्यग्दर्शनादीनां मोक्षमार्गत्वेसति यक्ष्यस्तसमस्तानां मोक्षमार्गत्येनोपन्यासः स प्रधानोपसर्जन विवदयान दोषायेति। तथा सुख मिति सुखहेतुत्वात्सुखमुपशमश्रेण्यामुपशा मकं प्रत्यपूर्वकरणानिवृत्तिबादरसूक्ष्मसंपरायरूपा गुणत्रयावस्था। तथा पथ्यमिति पथि मो मार्गे हितं पथ्यं तच दपक श्रेण्या पूर्वोक्तं गुणत्रयं तथा श्रेयइत्युपशमश्रेणिमस्तकावरस्था नपशांतसर्वमोहावस्थेत्यर्थः। तथा निर्वतिहेतुत्वान्निर्वतिः दीपमोहावस्थेत्यर्थः। मोहनी यविनाशेऽवश्यं निर्वतिसजावादितिनावः। तथा श्रेयति निर्वाणमिति घनघातिकर्मचतुष्टय रूपेण कर्मक्ष्येण केवलज्ञानावाप्तिस्तथा शिवं मोक्षपदं तत्करणशीलं शैलेश्यवस्थागमनमि त्येवमेतानि मोदमार्गत्वेन किंचिन्नेदानेदेन व्याख्यातान्यनिधानानि । यदिचैते पर्यायशब्दा एकार्पिकामोदमार्गस्येति।गतोनामनिप्पन्नोनिदेपस्तदनंतरंसूत्रानुगमेऽस्खलितादिगुणोपे तं सूत्रमुच्चारयितव्यं । तच्चेदं (कयरेमग्गेइत्यादि) विचित्रत्वात्रिकाल विषयत्वाञ्च सूत्रस्यागा मुकं एप्सकमाश्रित्य सूत्रमिदं प्रवृत्तमतोजंबूस्वामी सुधर्मस्वामिनमिदमाह।तद्यथा। कतरः किंनूतोमोकोऽपवर्गावाप्तिसमर्थोऽस्यां त्रिलोक्यामाख्यातः प्रतिपादितोनगवता त्रैलोक्यो धरणसमर्थनैकांतहितैषिणा माहनेनेत्येवमुपदेशःप्रवृत्तिर्यस्यासौ माहनस्तीर्थकत्तेन। तमे व विशिनष्टिामतिर्लोकालोकांतर्गतसूक्ष्मव्यवहितविप्रकष्टातीतानागतवर्तमानपदार्था विर्ना विकाकेवलज्ञानारख्या यस्यास्त्यसौ मतिमांस्तेन प्रशस्तनावमार्ग मोदगमनंप्रति रुजु प्रगु णं यथावस्थितपदार्थस्वरूपनिरूपणारेणावकं सामान्य विशेष नित्यानित्यादिस्या वाद समाश्रयणात्तदेवं नूतं मार्ग ज्ञानदर्शनतपश्चारित्रात्मकं प्राप्य लब्ध्वा संसारोदर विवरव र्ती प्राणी समयसामग्रीकघमिति नवौघं संसारसमुई तरत्यत्यंतस्तरं तउत्तरगुण सामग्याएव दुष्प्रापकत्वात् । तमुक्तं । माणुस्स खेत्तजाई, कुलरूपा रोगमानयं बुझा ॥ समयोग्गहसासं, यमोयलोयंमि नहाइंइत्यादि ॥१॥ सएव एडकः पुनरप्याह । (तं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy