________________
रायनपतसिंघ बादाडुरका जैनागम संग्रह नागड सरा.
४२१
व्याघ्राद्युपवरहितत्वात्तथा देमरूपश्च समत्वात्तथा बायापुष्पफलव दृहोपेतजलाश्रया कुलत्वाच्च । तथा परः देमोनिश्चौरः किंत्व देमरूप उपलश कला कुल गिरिनदी कंटक गर्तशता कुलत्वेन विषमत्वात्तथाऽपरोक्षेमस्तस्करा दिनयोपेत त्वात्दे मरू पश्चोपलशकलाद्यनावतया समत्वात्तथाऽन्योन के मोनापि देमरूपः सिंहव्याघ्रतस्करादिदोषऽष्टत्वात्तथा गर्तपाषाणनि नोन्नतादिदोषष्टत्वाच्चेति । एवं नावमार्गोप्यायोज्यः । तद्यथा । ज्ञानादिसमन्वितोव्य लिंगोपेतश्च साधुः केमः देमरूपश्च । तथाऽदेमोऽक्रेमरूपस्तु सएव नावसाधुः कारणिको इव्यलिंगरहितः । तृतीयनंगकगतानिन्हवाः परतीथिका गृहस्थाश्वरम जंगकवर्तिनोइष्ट व्याः । एवमनंतरोक्तप्रक्रियया चतुष्कं जंगकचतुष्टयं मार्गादिष्वायोज्यं । श्रादिग्रहणादन्य त्रापि समाध्यादावायोज्यमिति । सम्यक मिथ्यात्वमार्गयोः स्वरूपनिरूपणायाह । सम्मप्पणि
गोला तह दंसणे चरितेय ॥ वरगपरित्रायादी. विमोमबत्तमग्गोति ६ ॥ १४॥ (स मप्पणिइत्यादि) सम्यग्ज्ञानं दर्शनं चारित्रं चेत्ययं त्रिविधोपि नावमार्गः सम्यग्दृष्टिनिर्ग धरादिनिः सम्यग्वा यथावस्थितवस्तुतया च निरूपणया प्रणीतस्तैरेव सम्यगाचीर्णश्रासे वितोमार्गो मिथ्यात्वमार्गे ऽप्रशस्त मार्गोनवतीति । तुशब्दो स्य दुर्गतिफल निबंधनत्वेन विशे पार्थइति । स्वयूथ्यानामपि पार्श्वस्थादीनां षड्जीव निकायोपमर्दकारिणां कुमार्गाश्रित स्वं दर्शयितुमाह । इडिरससाय गुरुया, बक्तीवनिकाय घायनिरयाए || जेनदिसंति मिग्गं, कुमग्मग्गस्तिता तेच " ॥ १५ ॥ ( इडिरसेत्यादि) ये केचन पुष्टधर्माण: शीतल विहारिणोद्विरससातगौरवेण गुरुकागुरुकर्माणाधाकर्माद्युपनोगेन षड्जीवनि कायव्यापादनरताचापरे तेज्योमार्ग मोक्षमार्गमात्मानुचीर्णमुपदिशति । तथाहि । शर रमिदमाद्यं धर्मसाधनमिति मत्वा कालसंहननादिहानेश्चाधाकर्माद्युपनोगोपि न दोषाये त्येवं प्रतिपादयंति तच्चैवं प्रतिपादयंतः कुत्सितमार्गास्तीर्थकरास्तन्मार्गाश्रितानवंति | तु शब्दादेतेपि स्वयूच्या एतडुपदिशंतः कुमार्गाश्रितानवंतीति किं पुनस्तीर्थिकाइति । प्रशस्तशास्त्र प्रणयनेन सन्मार्गाविष्करणायाह । 'तवसंजमप्प हाणा. गुणधार जे वयंति सप्तावं ॥ सवजगजीव हियं तमादुसम्म प्पणीयमि " ॥ १६ ॥ ( तव संयमेत्यादि) तपः सबाह्यान्यंतरं द्वादशप्रकारं तथा संयमः सप्तदशनेदः पंचाश्रव विरमणादिलक्षणस्तान्यां प्रधानास्तपःसंय मप्रधानास्तथाऽष्टादशशीलांगसहस्राणि गुणास्तचारिणोगुणधारिलोये सत्साधवस्त एवं नूतायं सद्भावं परमार्थ जीवाजीवादिलक्षणं वदंति प्रतिपादयंति । किंनूतं सर्वस्मिन् जग ति ये जीवास्तेच्या हितं पथ्यं ततस्तेषां सडुपदेशदानतोवा । तं सन्मार्ग सम्यङ्मार्ग ज्ञाः सम्यगविपरीतत्वेन प्रणीतमा दुरुक्तवंतइति । सांप्रतं सन्मार्गस्यैकार्थिकान दर्शयितुमा ह | " पंथो मग्गोच, वहिधी ति सुगती हिय सुवहं ॥ पचं सेयं पिच्चु, शिवाणं शिवकरंचेव " ॥ १७ ॥ ( पंथोमग्गोणे इत्यादि) देशाधिवचित देशांतरप्राप्तिलक्षणः पंथाः सचेह जाव
Jain Education International
For Private Personal Use Only
www.jainelibrary.org