SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ धनपत संघ बादाडुरका जैनागम संग्रह नाग दुसरा. ४१ हवे मो मार्ग नामे यगीधारमुं अध्ययन कहे. पूर्वला दशमां अध्ययनमां समा धि कही, ते समाधि तो ज्ञान, दर्शन खने चारित्ररूप जागवी ते कारणे एनुं सेवन करिए तो मोक्ष प्राप्ति थाय, माटे या अध्ययनमां मोक्ष मार्ग कहे. कयरे मग्गे अकाए, माहणेण मईमता ॥ जं मग्गं नकु पावि त्ता, नहं तरति उत्तरं ॥ १ ॥ तं मग्गं पुत्तरं सुधं, सबक विमो स्कणं ॥ जाणासि णं जदा निस्कू, तं पो बूहि महामुखी ॥ २ ॥ अर्थ - श्रीजंबुस्वामी श्रीसुधर्मस्वामि प्रत्ये पूबेबे के, ( कयरेमग्गे के० ) मोक्षमार्ग साधन करवानो एवो कयो धर्ममार्ग ( माहोल ममता के ० ) मतिमंत एटले केवलज्ञान वंत श्रीमहावीर परमेश्वर तेणे ( अरकाएके ० ) कह्योबे . ( जंमग्गंचकुपा वित्ता के ० ) जेज्ञा न दर्शन चारित्ररूप सरल मार्ग पामिने प्राणी ( उतरंतितरं के० ) तरतां थकां इस्त र एवा संसार समुने तरीने पार पामे ॥ १ ॥ सर्वनाहितने अर्थे जे मार्ग श्रीसर्व उपदेश्यो, (तमग्गणुत्तरंसु : के० ) तेमार्ग बुद्धो निर्दोष अनुत्तर एटले निरुपम ( सडक विमोरकां के ० ) समस्त दुःखयकी मुकावनार एवो मार्ग ( जाणा सिपंजा हार के ) हो जगवंत जेवो तमे जाणोबो ( तंपोबूहिमाहामुली के० ) ते वो हे महामुनीश्वर श्रमने कहो. ॥ २ ॥ || दीपिका - प्रथैकादशमारच्यते । पूर्वाध्ययने समाधिरुक्तः सच मार्गे सति स्यादिति मार्गोऽत्र प्रतिपाद्यते । यथा । ( कयरेइत्यादि) जंबूस्वामी सुधर्मस्वामिनमाह । कतरः कोमार्गयाख्यातोमाहनेन मतिमता श्रीवीरेण । यं मार्ग मुक्तिप्राप्तिरूपं जुमवक्रं प्रा प्योधं संसारं तरति प्राणी ॥ १॥ तं मार्गमनुत्तरं श्रेष्ठं शुद्धं निर्दोषं सर्वडुःख विमोक्षणं हे मुने त्वं जानीषे । मिति वाक्यालंकारे । तं मार्ग नोऽस्माकं हेमहामुने ब्रूहि ॥ २ ॥ I ॥ टीका - नक्तं दशमाध्ययनं तदनंतरमेकादशमारच्यते । यस्य चायमनिसंबंधः । इ हानंतराध्ययने समाधिः प्रतिपादितः सच ज्ञानदर्शन तपश्चारित्ररूपोवर्तते । नावमार्गों 'येवमात्मक एवेत्य तो मार्गोऽनेनाध्ययनेन प्रतिपाद्यतेइत्यनेन संबंधेनायातस्याध्ययनस्य चत्वार्युपक्रमादीन्यनुयोग द्वाराणि वाच्यानि । तत्राप्युपक्रमांतर्गतोर्थाधिकारोयं । तद्यथा । प्रशस्तोज्ञानादिकोनावमार्गस्तदाचरणं चात्रानिधेयमिति । नामनिष्पन्नेतु निदेपे मा इत्यस्याध्ययनस्य नाम । तन्निदेपार्थं निर्युक्तिरुदाह । " णामं ववणा दविए, खेत्ते काले त हेव नावे ॥ एसो खलु मग्गस्तय, सिरेकवो बहिहो होइ " ॥ ए ॥ ( सामंतवणेत्यादि) ना मस्थापनाइव्य क्षेत्रकाल नावनेदान्मार्गस्य पोढा निक्षेपः । तत्र नामस्थापने सुगमत्वाद Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy