SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ ४१२ दितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे दशमाध्ययनं. प्रजायंतति प्रजास्तास तविषये येन कृतेन सन्मिश्रनावोनवति तत्प्रजह्यात्।तउक्तं नव ति। प्रव्रजितोपि सन् पचनपाचनादिकां क्रियांकुर्वन कारयंश्च गृहस्थैः सन्मिश्रनावं जजते यदिवा प्रजाः स्त्रियस्तासु तानिर्वा यः सन्मिश्रीनावस्तम विकलसंयमार्थी प्रजह्यात्परि त्यजेदिति ॥ १५ ॥ अपिच । (जेकेइत्यादि ) ये केचन अस्मिन् लोके अक्रिययात्मा येषामन्युपगमे तेऽक्रियात्मानः सांख्यास्तेषां हि सर्वव्यापित्वादात्मा निष्क्रियः पम्यते । तथाचोक्तं । अकर्ता निर्गुणोनोक्ता, आत्मा कपिलदर्शनइति । तुशब्दो विशेषणे । सचे तमिशिनष्टि । अमूर्तत्वव्यापित्वान्यामात्मनोऽक्रियत्वमेव बुध्यते । तेचा क्रियात्मवादिनो न्येनाक्रियत्वे सति बंधमोदी नघटेते इत्यनिप्रायवता मोदसनावं दृष्टाः संतोऽक्रियावा ददर्शनेपि धूतं मोदं तदनावमादिशंति प्रतिपादयंति तेतु पचनपाचनादिके स्नानार्थ जलावगाहनरूपे वाऽरंने सायद्ये सक्ताअध्युपपन्नालोके मोदैकहेतुनूतं धर्म श्रुतचा रित्राव्यं न जानंति कुमार्गग्राहिणोन सम्यगवगळतीति ॥ १६ ॥ पुढोय बंदा इद माणवान, किरियाकिरीणं च पुढोय वायं ॥जायस्स बा लस्स पकुव देवें, पागंतरे (जायाई बालस्स पगनणाए) पवद्दती वेरम संजतस्स ॥१७॥ आनुस्कयं चेव अबुझमाणे, ममाति से साहसकारि मंदे ॥ अहोयरा परितप्पमाणे, अट्टेसु मूढे अजरामरेव ॥१७॥ अर्थ-(इहमाणवान के०) आलोकने विषे जे मनुष्यने ते प्रत्येकमनुष्य (पुढोयबंदा के०) पृथक् पृथक् जुदा जुदा बंद एटले आनिप्राय वाला ते अभिप्राय कोण कोणते देखाडे (किरियाकिरीणंचपुढोयवायं के०) क्रियावादी एम कहे के सर्वकाल क्रियाज सफल. अने अक्रियावादी एम कहेले के क्रिया कस्याविनाज सर्व इनित पदार्थनी प्राप्ति थायजे. एमज वली बीजा विनय प्रमुख वादी पण जाणी लेवा ए सर्व पुढोय एटले पथ क पृथक वायं एटले वदे परंतु ते धर्मना अजाण बापडा (जायस्सबालस्सपकुवदे हं के० ) जात एटले नत्पन्न थयेला बालकनी देहं एटले शरीर तेने खंम खंम करी ने पोताने सुख उपजावे , तथा पागतरे जायाश्बालस्सपगप्रणाए एवो पण पाठ डे एवीरीते करतां ते (असंजतस्स के०) असंयति एटले संयम रहित थका (पवट्ट तीवर के० ) वेरने वधारे एटले जे जीवनी नपघात करे तेते जीवनी साये वैरनी दि थायले ॥ १७ ॥ ते बापडा (यानरकयं के० ) श्रायुष्यना दयने (अबुसमा णे के० ) अजाणता एटले आयुष्य खूटेने तेने नथी जाणता. अहीं चेव पदपूर्थि बे एवा बता (ममाति के० ) अत्यंत ममत्व करेले एटले आ माहारुं हुं एनो एवा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy