SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बदाउरका जैनागम संग्रह नाग उसरा. ४१३ ममलने नथी मूकता (सेसाहसकारिमंदे के०) ते महोटा साहासीक एटले पाप थकी बीता नथी एवा मंद एटले अज्ञानी (अहोयराउपरितप्पमाणे के०) अहोरात्र परित तमान एटले व्यने अर्थे मम्मण श्रेष्टिनी पेरे पश्चाताप करे कायक्लेशकरे तथा (य हेसुमूढेअजरामरेव के० ) धानवंत थया थका एवा ते मूर्ख संसारने विषे परित्रमण करे परंतु अजरामर वणिकनी पेरे को काजे मनमा एम नजाणे जे अमने जरा अने मरण अवश्य आवशे एमविचारेनही. एवाते मूर्ख बझानी जाणवा ॥ १७ ॥ ॥ दीपिका-पृथकलंदानानानिप्रायाइह मनुष्यलोके मानवाः । तुर्निश्चये । क्रियाक्रिय योः पृथक्त्वेन क्रियावादम क्रियावादं च समाश्रिताः।जातस्य नत्पन्नस्य बालस्याज्ञस्य सु खैषिणोदेहं (पकुवत्ति) खंडशःकत्वाऽऽत्मसुखमुत्पादयंति । एवंकुर्वतोऽसंयतस्य वैरं प्राणि धु प्रवर्धते ॥ १७ ॥ श्रायुःक्ष्यं जीवितांतमबुध्यमानोऽजानन् साहसमविमृश्य प्रवृत्ति स्तत्करणशीलः साहसकारी मंदोममायमिति ममत्ववान नवति । यथा कश्चिक्षणिक महता क्लेशेन बहुमूल्यरत्नानि प्राप्य नजयिन्याबहिरावासितः सच राजचौरदायाद नया त्रौ रत्नान्येवमेवं नगरे नयामीत्येवं विचाराकुलोनिशाक्ष्यं नातवान् दिवैव रत्नानि प्र वेशयन् राजपुरुषै तोरत्नानि गृहीतानिचेति । एवमन्योपि किंकर्तव्यताकुलः स्वायुः यमजानन् ममतया साहसकारी स्यादिति । अन्हि रात्रौ च परितप्यमानोमंमणवणि ग्वदार्तध्यानी अर्थेषु मूढोऽजरामरवरिक्तश्यते । यतः । अजरामरवद्वालः क्लिश्यते धन काम्यया ॥ निरंतरं मन्यमानः शाश्वतं जीवितं धनमिति ॥ १७ ॥ ॥ टीका-किंचान्यत् । (पुढोयलंदाइत्यादि ) पृथक् नाना बंदोऽनिप्रायोयेषां ते पृथ कबंदाइहास्मिन्मनुष्यलोके मानवामनुष्याः। तुरवधारणे। तमेव नानानिप्रायमाह । कि याऽक्रिययोः पृथकत्वेन क्रियावादमक्रियावादंच समाश्रिताः।तद्यथा । क्रियेव फलदा पुं सां, नझानं फलदं मतं ॥ यतः स्त्रीनदयनोगझो, न ज्ञानात्सुखितोनवेत् ॥१॥ इत्येवं क्रियैव फलदायित्वेनान्युपगताः क्रियावादमाश्रिताएवमेतविपर्ययेणाऽक्रियावादमाथि ताः। एतयोश्चोत्तरस्वरूपं न्यदेण वदयते। तेच नानानिप्रायामानवाः क्रिया क्रियादिकं ट थग्वादमाश्रितामोदहेतुं धर्ममजानानाथारंनेषु सताइंडियवशगारससातागारवानि लाषिणएतत्कुर्वति । तद्यथा । जातस्योत्पन्नस्य बालस्याझम्य सदसदिवेकविकलस्य सु खैषिणोदेहं शरीरं पकुवति खंडशः कृत्वात्मनः सुखमुत्पादयंति । तदेवं परोपघातकियां कुर्वतोऽसंयतस्य कुतोप्यनिवृत्तस्य जन्मांतरशतानुबंधिवैरं परस्परोपमर्दकारि प्रकर्षेण व र्धते। पाठांतरंवा (जायाश्वालस्सपगनणाए) बालस्याङ्गस्य हिंसादिषु कर्मसु प्रवृत्तस्य निरनुकंपस्य या जाता प्रगल्नता धार्थ तया वैरमेव प्रवर्धतइति संबंधः ॥ १७ ॥ अ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy