SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ ४१० तीये सूत्रकृतांगे प्रथम श्रुतस्कंधे दशमाध्ययनं. हि थको तथा संयमने विषे अरति अने असंयमने विषे रति तेने टालीने (तणा फा संतहसीयफासं के) तृणादिकनो कठोर स्पर्श सहन करे. धादिशब्दथकी उंचो नी चो प्रदेश तेनो स्पर्शपण जाणवो ते स्पर्शनेपण सहन करे तथा शीत प्रमुखनुं स्पर्श तथा (नएहंचदंसंच हियासएजा के०) नुस्मनो स्पर्श. दंशमसकादिकनो स्पर्श तेनेपण साधु सम्यक् प्रकारे सहन करे तथा (सुप्निंव उणिवतितिरकएजाके०) समाधिवंत साधु सुनिरगंध उरनिगंधना परिसहने पण सम्यक् प्रकारे अहियासे एटले सहन करे॥१४॥ ॥दीपिका-स्त्रीषु यन्मैथुनं न स्यात् भारतथासमंताद रतोऽसक्तः परिग्रहमकुर्वन् सच्चा वचेषु ननाविर्धषु विषयेषु अरक्तदिष्टस्त्रायी परेषां त्राणनूतोनिःसंशयं निहुरेवनूतः साधुः समाधिप्राप्तः स्यात् ॥१३॥ अरति रतिंवा अनिनूय निकुस्तृणादिस्पर्शान शीतोमस्पर्शान् दंशमशकादीन परीषहांश्चाधिसहेत सुरनिमसुरनिं वा गंध तितिदेत्सहेत ॥ १४ ॥ टीका-किंचा न्यत् (इजीसुश्त्यादि) दिव्यमानुष तिर्यगपासु त्रिविधास्वपि स्त्रीषु विषय नूतासु यन्मैथुनमब्रह्म तस्मादासमंतान्नरतोऽरतोनिवृत्तश्त्यर्थः। तु शब्दात्प्राणातिपातादि निवृत्तश्च । तथा परिसमंतागृत्यते इति परिग्रहोधनधान्यदिपदचतुष्पदादिसंग्रहः। तथा या स्माऽत्मीयग्रहस्तं चैवाकुर्वाणः सन्नुच्चावचेषु नानारूपेषु विषयेषु । यदिवोच्चाउत्कृष्टाथ वचाजघन्यास्तेष्वरक्तदिष्टस्त्राय्यपरेषांच त्राणनूतोविशिष्टोपदेशदानतोनिःसंशयं नि श्चयेन परमार्थतोनिकुः साधुरेवंजूतोमूलोत्तरगुणसमन्वितोनावसमाधि प्राप्तोनवति नापरः कश्चिदिति । उच्चावचेषु वा विषयेषु वा नावसमाधेः प्राप्तोनिन संश्रयं याति नानारूपान् विषयान् नसंश्रयतीत्यर्थः ॥ १३ ॥ विषयाननाश्रयन् कथं नावसमाधिमा प्नुयादित्याह । (अरईरश्वेत्यादि) सनावनिकुः परमार्थदर्शी शरीरादौ निस्टहोमोग मनैकप्रवणश्च या संयमेऽरतिरसंयमेच रतिर्वा तामनिनूय एतदधिसहेत । तद्यथा। निष्किं चनतया तृणादिकान् स्पर्शनादिग्रहणानिम्नोन्नतनूतप्रदेशस्पीश्च सम्यगधिसहेत तथा शीतोमदंशमशकढुत्पिपासादिकान् परीषहानकोच्यतया निर्जरार्थमध्यासहेदधि सहेत तथा गंधं सुरनिमितरं च सम्यक् तितिक्ष्येत्सह्यात् । चशब्दादाक्रोशवधादिका श्व परिषदान्मुमुकुस्तितिदयेदिति ॥१४॥ गुत्तो वईएय समाहिपत्तो, लेसं समाहहु परिवएजा ॥ गिहें न गए पवि गयएडा, समिस्सनावं पयदे पयासु ॥ २५॥ जे के इ लोगंमि अकिरियआया,अन्नण पुत्र धुयमादिसति ॥आ रंजसत्ता गढिताय लोय, धम्मं ण जाणंति विमुकदेवें ॥१६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy