SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ४॥ ति विचारय एषएव एकत्वानिप्रायः अमृषारूपः सत्योवरः प्रधानश्च । यदि वा अको धनः सत्यरतस्तपस्वी सएव नावसमाधिवान् वरः प्रधानः स्यात् ॥ १२ ॥ ॥ टीका-थपिच । (आहाकडंचेत्यादि ) साधूनाधाय कृतमाधाकृतमौदेशिकमाधाक मत्यर्थः । तदेवंनूतमाहारजातं निश्चयेनैव नकामयेन्नानिलषेत्तथा विहारादिकंच निकामं निश्चयेनानिलषेत् पार्श्वस्थादीस्तत्संपर्कदानप्रतिग्रहसंनापणादिनिन संस्थापयेनोप ब्रहयेत्तैर्वा साध संस्तवं न कुर्यादिति । किंच ( नराति) औदारिकं शरीरं विशिष्टतपसा कर्मनिर्जरामनुप्रेक्षमाणोधुनीयात् कशं कुर्यात् । यदिवोरालंति बहुजन्मांतरसंचितं कर्म तउदारं मोदमनुप्रेदमागोधुनीयादपनयेत्तस्मिंश्च तपसा धूयमाने कशीनवति । शरीरके कदाचित् शोकः स्यात्तं त्यक्त्वा याचितोपकरणवदनप्रेक्षमाणः शरीरकं धुनीयादिति संबंधः ॥११॥ किंचापेक्षतेत्याह । (एगंतमेवेत्यादि) एकत्वमसहायत्वमनिप्रार्थयेदेकत्वाध्यवसा यी स्यात् । तथाहि । जन्मजरामरणरोगशोकाकुले संसारे स्वरूतकर्मणा विलुप्यमानानाम सुमतां न कश्चित्राणसमर्थः सहायः स्यात् । तथाचोक्तं । एकोमेसासअप्पा, एमाणदंस संजु ॥ सेसामेबाहिरानावा, सवे संयोगलरकणाश्त्यादिकामेकनावनां जावयेदेवम नयैकत्वनावनया प्रकर्षेण मोदः प्रमोदो विप्रमुक्तसंगता न मृषा अलीकमेतनवतीत्येवंप श्य। एषचैकत्वनावनानिप्रायःप्रमोदोवर्तते अमृषारूपः सत्यश्चायमेव। तथा वरोपिप्रधानो प्ययमेव नावसमाधिर्वा । यदिवा तपस्वी तपोनिष्टप्तदेहोऽकोधनः। नपलदाणार्थत्वादस्या मानोनिर्मायोनिर्लोनः सत्यरतश्च एषएव प्रमोदोऽमृपा सत्योवरःप्रधानश्च वर्ततइति॥१५ इचीसु या आरय मेहुणान, परिग्गरं चेव अकुबमाणे॥नचावए सु विसएसु ताई, निस्संसयं निरकु समाहिपत्ते॥ १३ ॥ अरई रइंच अनिनूय निरकू, तणाइफासं तद सीयफासं ॥ नपहंच दं संच दियासएका, सुप्रिंव उप्निव तितिस्कएका ॥१४॥ अर्थ-(बीसुया के० ) स्त्रीने विषे ( मेहुणाउ के० ) मैथुन सेववा थकी (आरय के०) निवर्त (परिग्गरं चेवयकुवमाणे के०) तथा धन धान्यादिक परिग्रहनो संचयषण करतो थको तथा ( नचावएसु विसएसुताईके०) नाना प्रकारना मनोज्ञ एवा वचनना जे प्रकार तेने विषे अथवा नाना प्रकारना विषय तेने विषे राग ३षे रहित होय, तथा त्रा एटले बकायनो रदपाल थको (निस्संसयं निरकु समाहिपत्ते के० ) एवो नाव समाधिने विषे प्राप्त थयलोजे साधु, ते विषयने निसंश्रय एटले नपामे एटले विषयने वांछे नही ॥ १३ ॥ हवे नाव थकी समाधि शीरीते साधु पामे ते देखाडेले. (अरई . रइंच अनिनूय निरकू के ० ) ते नाव साधु परमार्थनो जाण शरीरादिकने विषे निस्ट Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy