SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ द्वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे दशमाध्ययनं. एयुपमर्दरूपान्वितां युक्तां कथां न कुर्यात् । नतत्प्रब्रूयात् यत्परात्मनोरुनयोव बधिकं वचइति नावः । तद्यथा । नीतपिबत खादतमोदत हतबिंदत प्रहरतपचते त्यादिकथां पापोपादाननूतां नकुर्यादिति ॥ १० ॥ प्रादाकडे वा पिकामएका, पिकामयं तेयण संश्रवेा ॥ धुणे नरा वेदमाणे, विचाण सोयं प्रणवेक माणो ॥ ११ ॥ ए गंतमेयं निपचएका, एवं पमोरको न मुसंति पासं ॥ एस प्पमो रको मुसे वरेवि, कोदणे सच्चरते तवस्सी ॥ १२ ॥ ४०८ अर्थ - (प्राहाकडं वाएालिकामएका के० ) प्राधाकर्मि प्रमुख श्राहारादिकनो सर्व या प्रकारें साधु निलाब करे नही ( पिकामयं ते यणसंथवेका के० ) तथाजे याधा कर्महारनीवांना करे एवा पासबादिक तेने संस्तवे नहीं एटले तेनी साथै परि चय करे नही. तथा (नरालं के० ) शरीर तेने ( धुणे के० ) कृश करे ( वेदमा tho) निर्जराने खालोचीने एम विचारेजे शरीरने कृश करियें तो निर्झरा याय, एम चिंतवी शरीर कृश करतां कदाचित् शोक दुःखनपजे तो ( विचाणसोयं रावेरकमा ऐ के० ) शरीरनु ममत्व प्रण करतो ते शोक बांमी चारित्र पाले, संयम गुणे साव धान थाय ॥ ११ ॥ ( एगंतमेयं निपएका के० ) साधु एकत्व पणानीज प्रार्थना करे एट एकत्व पशु वांबे कारण के जीव एकलो ग्राव्यो तथा परनवे दुर्गतिने विषे जाय तेवारे पण एकलोज जाय पण कोइ एने सहायी थाय नही, एकलोज कर्म बांधे एकलोज जोगवे, ते माटे एकत्व जावना नावे ( एवंपमोरको नमुसंतिपासं के० ) एम ए कव जावनायें प्रकर्षे करी मोह एटले संगरहित पलो, थाय. एम देखीने मृषा एटले लीक जाषा बोले नही (एसप्पमोरको के ० ) एम एकत्व नावनानो यनिप्राय ते प्रकर्षे करी मोले (मुसेवरे विके०) मृषा रहित एवो प्रधान सत्यपणु एनेज नाव समाधि कहिए जे साधु (कोह के क्रोधि कमावंत ( सच्चरतेके ० ) सत्यने विषे रत (तवस्सी के ० तथा तपस्वी एवो चारित्रानुष्ठानवान् एवो जे साधु ते साधु नावसमाधिवंत जावो.॥ १२ ॥ ० || दीपिका - प्राधायकृतमाधाकर्मादि न कामयेन्ना निषेत् तथाविधाहारम निलब माणात् पार्श्व स्थादीन्न संस्तुयात् तैः समं परिचर्य न कुर्यात् नदारं उदारिकशरीरं विरुष्टतप सा निर्जरामनुप्रेक्षमाणोधुनीयात् कृशं कुर्यात् । तथानुकाम्यपि शोकं त्यक्त्वाऽनपेक्षमा एः शरीर निरापेो धुनीयात् ॥ ११ ॥ एकत्वमसहायत्वं प्रार्थयेत् एकत्वनावनां जाव येदित्यर्थः । एवमेकत्वनावनया प्रकर्षेण मोक्षः स्यादिदं न मृषा इति पश्य सत्यमेवैतदि Jain Education International For Private Personal Use Only - www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy