SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बहारका जैनागम संग्रह जाग दुसरा. Hog ० ho ) साधु (सन विपमुक्के के० ) सर्व संग थकी विप्र मुक्त बतो विचरे ॥ ए ॥ (5 हज विही) साधु या संसार मांहे याजीविकाने अर्थे ( खायंके० ) लान एटले इ व्यादिक उपार्जन करवानो उपाय ते ( कुजा के० ) नकरे तथा ( समालोयप रिवएका के० ) गृह पुत्र कलत्रादिकनो समागम करतो थको संयमने विषे प्रवर्त्ते, शुद्ध चारित्रपाले (पिसम्मनासीय विणीय गिडिंके ० ) तथा कोई कार्यवपना थका विमा सीने बोजे पण जुंरु बोले नहीं एटले शब्दादिक पांच प्रकारना विषयने विषे गृद्धपणु टालीने घालोचीने बोले अर्थात् (हिंसन्नियंवाणक हंकरेजा के०) प्राणीनी हिंसाकारक एवी कथा नकरे, एटले जे वचन थकी जीव हणाय नही तेवा वचन बोले ॥ १० ॥ || दीपिका - वैरानुगृः परोपतापसक्तोनिचयं कर्मबंधं करोति । इतोनवाच्युतः सः खमुपैति । किंनूतं दुःखं । श्रर्थदुर्गे परमार्थविषमं तस्मान्मेधावी विवेकी धर्मं समीक्ष्य विचार्य मुनिः सर्वतो विप्रमुक्तोनिःस्पृहः सन् चरेत्संयमे || || प्रायमिति । यायं व्यादि संचयं न कुर्यात् । इहनवे असंयमजीवितार्थी तथा असमानः संगम कुर्वन् परित्रजे त्यासक्तिविषयेषु विनीय त्यक्त्वा निशम्य पर्यालोच्य भाषकोभवेत् हिंसयान्वि तां युक्तां कथां नकुर्यान्न ब्रूयात् ॥ १० ॥ ॥ टीका - तथा (वेरा गिदेइत्यादि) येन केन कर्मणा परोपतापरूपेण वैरमनुबध्यते जन्मांतरशतानुयायि नवति तत्रगृहोवैरानुगृद्धः । पाठांतरंवा (प्रारंभसत्तोत्ति ) खारंने सावधानुष्ठानरूपे सतोलमोनिरनुकंपोनिचयं इव्योपचयं तन्निमित्तापादितकर्मनिचयं स्थानाच्युतोजन्मांतरं गतः सन् वा करोत्युपादत्ते सएवंभूतउपात्तवैरः कृतकर्मोपचय इत्यतोऽस्मात्स्थानाच्युतोजन्मांत रंगतः सन्ः दुःखयतीति दुःखं नरकादिकयातनास्थानम तः परमार्थतो विषमं दुरुत्तरमुपैति । यतएवं तत्तस्मान्मेधावी विवेकी मर्यादावान वा संपूर्ण समाधिगुणं जानानोधर्मं श्रुतचारित्राख्यं समीक्ष्यालोच्यांगीकृत्य मुनिः साधुः सर्वतः सबाह्यन्यंतरात्संगादिप्रमुक्तोऽपगतः संयमानुष्ठानं मुक्तिगमनैकहेतुनूतं चरेदनु तिष्ठेत् रुयारंजादिसंगादिप्रमुक्तोनिः श्रितनावेन विहरेदिति यावत् ॥ ए ॥ किंचान्यत् (प्राण कुकाइत्यादि) यागबतीत्यायोइ व्यादेर्जानस्तन्निमित्तापादितोऽष्टप्रकार कर्मलानो तमिहास्मिन संसारे प्रसंयमजीवितार्थी जोगप्रधानजीवितार्थीत्यर्थः । यदिवा खाजी विकानयात् इव्यसंचयं न कुर्यात् । पाठांतरंवा ( बंदंणकुलाइत्यादि) बंदः प्रार्थनानि लापइंडियाणां स्वविषयाभिलाषोवादं नकुर्यात्तथा श्रसमानः संगमकुर्वन् गृहपुत्र कलत्रादिषु परित्रजेयुक्त विहारी नवेत्तथा गृद्धिं गार्ध्यं विषयेषु शब्दादिषु विनीयाप नीय निशम्यावगम्य पूर्वोत्तरेण पर्यालोच्य नाषकोभवेत् । तदेव दर्शयति । हिंसया प्रा Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy