________________
४०६
द्वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे दशमाध्ययनं .
लासादिषु यासक्तो बालोझोऽव्य मंतरेण स्त्रीप्राप्तिर्नस्यादिति तदुपायनूतं परिग्रहं प्रकुर्वाणः पापमेव बन्नाति ॥ ८ ॥
1
॥ टीका - किंच ( सर्वजगमित्यादि) सर्व चराचरं जगत् प्राणिसमूहं समतया प्रेदितुं शी लमस्य समतानुप्रेची समतापश्यकोवा नकश्चित्प्रियोनापि द्वेष्यइत्यर्थः । तथा चोक्तं । नि यसको विस्सो, पिसवेसु चेवजीवेसु । तथा ( जहममणपियं दुःखमित्यादि) समतोपेत श्व न कस्यचित्प्रियमप्रियं वा कुर्यान्निःसंगतया विहरेदेवं हि संपूर्णनावसमाधियुक्तोनवति । कश्चित्तु जावसमाधिना सम्यगुवानेनोद्वाय परीषहोप स गैस्तर्जितोदीन नावमुपगम्य पुन विषमवति विषयार्थीवा कश्चिप्रार्हस्थ्यमप्यवलंबते रससाता गौरवगृहोवा पूजास त्कारानिलापी स्यात्तदनावे दीनः सन् पार्श्वस्थादिनावेन वा विषमोजवति । कश्चित्तथा संपूजनं वस्त्रपात्रादिना प्रार्थयन् श्लाघानिलाषीच व्याकरणगलितज्योतिषनिमित्तशा स्वाधी कश्चिदिति ॥ ७ ॥ किंचान्यत् ( खाहकडं चेत्यादि ) साधूनाधायोद्दिश्य कृर्त निष्पादितमाधाकर्मेत्यर्थः । तदेवंभूतमाहारोपकरणादिकं निकाममत्यर्थे यः प्रार्थयते स निकाममाः । तथा निकाममत्यर्थं याधाकर्मादीनि तन्निमित्तनिमंत्रणादीनि वा सर चरति तवीलश्च सतथा एवंभूतं पार्श्वस्थावसन्नकुशलानां संयमोद्योगे विषमानां विपस्स नावमेषते सदनुष्ठान विषस्मतया संसारपंकावसन्नोभवतीति यावत् । अपिच स्त्रीषु रम uttaraaisध्युपपन्नः पृथक् पृथक् तद्भाषितहसित विठोकशरीरावयवेष्विति । बालवद्दालो शः सदसद्विवेक विकलस्तदवसक्ततया च नान्यथा इव्यमंतरेण तत्संप्राप्तिर्भवतीत्यतो येन केन चि पायेन पायभूतं परिग्रहमेव प्रकर्षेण कुर्वाणः पापं कर्म समुच्चिनोतीति ॥ ८ वेणुगिछे (पाठांतरे आरंभसत्तो) णिचयं करेति, इन चुतेसु डुमडु ग्गं ॥ तम्हा न मेधावि समिकधम्मं, चरे मुली सवन विप्पभुक्के ॥ ॥ य यं कुका पाठांतरे (बंद एए कुज्जा) इद जीवियठी, समालोय परि एका ॥ णिसम्म नासीय विणीय गिद्ध, हिंसन्नियं वा ण कदं करेा ॥१०॥ अर्थ - ( वेरा के ० ) जे कोइ परोपताप रूप कर्मेकर वैरनुं अनुबंध करे तेने वेरानु गृह कहिये. अथवा (प्रारंभसत्तो चियंकरेति के०) प्रारंभने विषे प्रासक्त बतो कर्मनो संचय करे एवो पुरुष ( चुते सुके ० ) अहीं थकी चवीने ते ( हम हडुग्गंके ० ) परमार्थ aal दुर्ग एटले विषम डुष्कर एवं नरकादिक स्थानकने पामे, (तम्हान के० ) ते कारण माटे ( मेधावि० ) पंमित होय ते ( समिरकधम्मं के० ) सम्यक् प्रकारे खालोचीने चारित्ररूप धर्मजे श्रीवीतरागे नाप्पोछे, तेने विषे (चरेके० ) विचरे एवो ( मुली
Jain Education International
For Private Personal Use Only
www.jainelibrary.org