SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ ४०४ तिीये सूत्रकृतांगे प्रथम श्रुतस्कंधे दशमाध्ययनं. रौइध्यानाकर्म करोति बधाति । यथा राजगृहनगरोत्सवनिर्गतजनसमूहे कश्चिमको - निक्षार्थी वांबिताहारमप्राप्तोवैनारगिरिशिलापातनोद्यतः सएव दैवात् शिलाधःपतितः शिलाचूर्णितः सप्तमष्टथ्वीं जगामेति। एवमादीननोजी कर्म बभाति एवं मत्वा झात्वा एकांते न समाधिर्सानादिनावसमाधिस्तमाहुः संसारतारणमं जिनाः।बुछोझाततत्वः समाधौ ज्ञा नादिके विवेकेवा रतोव्यवस्थितः प्राणातिपाताविरतः स्थितात्मा मर्यादावान् स्यात् ॥६॥ ॥टीका-अपिच (एतेसुश्त्यादि) एतेषु प्राङ्गिर्दिष्टेषु प्रत्येकं साधारणप्रकारेषूपतापक्रियया बालवद्वालोझश्वशब्दादितरोपि संघटनपरितापनोपवणादिकेनानुष्ठानेन पापानि कर्मा णि प्रकर्षेण कुर्वाणस्तेषुच पापेषु कर्मसु सत्सु एतेषु वा पृथिव्यादिजंतुषु गतः संस्तेनैव संघटनादिना प्रकारेणाऽनंतशावर्त्यते पीडयते उखनाग्नवतीति । पाठांतरंवा एवं तु बाले) एवमित्युपप्रदर्शने । यथा चौरः पारदारिकोवासदनुष्ठानेन हस्तपादजेदान बंधवधा दींश्चावाप्नोत्येवं सामान्यदृष्टेनानुमानेनान्योपि पापकर्मकारी इहामुत्रच फुःखनाग्नवति (यानदृतित्ति) कचित्पावः। तत्रागुनान् कर्मविपाकान् दृष्ट्वा श्रुत्वा ज्ञात्वा वा तेन्योऽसदनु ष्ठानेन्यानदृतित्ति निवर्तते। कानि पुनः पापस्थानानि येन्यः पुनः प्रवर्तते निवर्तते वा इत्याशंक्य तानि दर्शयति । अतिपाततः प्राणातिपाततः प्राणव्यपरोपणाखेतोस्तच्चागुनं झानावरणादिकं कर्म क्रियते समादीयते तथा परांश्च नृत्यादीन प्राणातिपातादौ नियो जयन् व्यापारयन् पापं कर्म करोति । तुशब्दान्मृषावादादिकंच कुर्वन कारयंश्च पापकं कर्म समुचिनोतीति ॥ ५ ॥ किंचान्यत् (आदीण वित्तीत्यादि ) आसमंतादीना करुणास्पदा वृतिरनुष्टानं यस्य कृपणवनीपकादेः सनवत्यादीनवृत्तिरेवंनूतोपि पापं कर्मकरोति। पानं तरंवा यादीननोज्यपि पापं करोतीति । नक्तंच । पिंडोलकेव कुःसीले गरगाउणमुच्च। सकदाचिन्होजनमाहारमलनमानोऽल्पवादातरौध्यानोपगतोप्यधः सप्तम्यामप्युत्पद्येत । तद्यथा ।असाविव राजगृहनगरोत्सवनिर्गतजनसमूहोवैनारगिरिशिलापातनोद्यतः सदै वात्स्वयं पतितपिंमोपजीवति तदेवमादीननोज्यपि पिंमोलकादिवऊनः पापं कर्म करो तीत्येवं मत्वा अवधार्य एकांतेनात्यंतेन च योजावरूपोझानादिसमाधिस्तमादुः संसा रोत्तरणाय तीर्थकरगणधरादयः । व्यसमाधयोहि स्पर्शादिसुखोत्पादकाबनैकांतिकाथ नात्यंतिकाश्च नवंत्यंतेचावश्यमसमाधिमुत्पादयंति । तथाचोक्तं । यद्यपि निषेव्यमाणा, मनसः परितुष्टिकारकाविषयाः ॥ किंपाकफलादनवनवंति पश्चादतिउताइत्यादि । त देवं बुझोऽवगततत्वः सचतुर्विधे झानादिके समाधावैकांतिकात्यंतिकसुखोत्पादके रतो व्यवस्थितोविवेकेवा बाहारोपकरणकषायपरित्यागरूपे इव्यनावात्मके रतः सन्ने नूतश्च स्यादित्याह । प्राणानां दशप्रकाराणामप्यतिपातोविनाशस्तस्मादिरतः स्थितः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy