SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बहादुरका जैनागम संग्रह नाग इसरा. ३७ तयेतरेषु वाऽविष्टइत्यपि वाच्यः । तथा श्रारंनेषु सावद्यानुष्ठानरूपेष्वनिश्रितोऽसंब-धोऽप्रवृ तइत्यर्थः । उपसंहर्तुकामयाह । सर्वमेतदध्ययनादेरारज्य प्रतिषेध्यत्वेन यत्र पितमुक्तं म या बहु तत्समयादा तादागमादतीतमतिक्रांतमिति कृत्वा प्रतिषिद्धं । यदपिच विधिद्वारेणो तं तदेतत्सर्वं कुत्सित समयातीतं लोकोत्तरं प्रधानं वर्तते । यदपिच तैः कुतीर्थिकैर्बहुल पितं तदेतत्सर्वं समयातीतमिति कृत्वा नानुष्ठेयमिति ॥ ३५ ॥ प्रतिपेध्य प्रधाननिषेध द्वारे मानिसंधानेनाह ( यतिमाचेत्यादि) प्रतिमानोमहामानस्तं । च शब्दात्सहचरितं क्रोधंच तथा मायां चशब्दात्तत्कार्यनूतं लोनंच तदेतत्सर्वं पंडितोविवेकी परिज्ञया परिज्ञा प्रत्याख्यानपरिज्ञया परिहरें तथा सर्वाणि गारवाणि कविरससातरूपाणि सम्यक् ज्ञा संसारकारणत्वेन परिहरेत्परिहृत्यच मुनिः साधुर्निवाणमशेषकर्मक्षयरूपं विशिष्टाका शदेशं वा संधयेद निसंदध्यात् प्रार्थयेदितियावत् । इतिः परिसमात्यर्थे । ब्रवीमीति पूर्व वत् ॥ ३६ ॥ समाप्तं धर्माख्यं नवममध्ययनमिति ॥ 1 दशमं समाधि नामे अध्ययन कहेबे नवमां अध्ययनने विषे धर्म कह्यो, ते ध समाधि विना याय नहीं माटे दशमां अध्ययनमां समाधिनुं स्वरूप कहे. या मममणुवीय धम्मं, अंजू समादिं तमिणं सुरोह ॥ अप्प डिन्ने निस्कू समादिपत्ते, अणियाणनूते सुपरिवएका ॥ १ ॥ उड़ अयं तिरियं दिसासु, तसा य जे यावर जेय पाणा॥ हतेहिं पाएं हिं य संजमित्ता, अदिन्नमन्ने सुयणो गहेका ॥ २ ॥ अर्थ - (याधममं मणुवीयधम्मं के० ) मतिमंत एटले केवली भगवान् तेणे केवल ज्ञाने करी विचारीने धर्म कह्यो, ते धर्म केवोबे तोके (कुके०) रुजु एटले सरलता पशु ( समाहिंत मिहके० ) तेनेज समाधि कहिए. ते समाधि श्री केवली भगवंते मने उपदेशी तेमज श्री सुधर्म स्वामि जंबुप्रत्ये कने के हुं तमने कहुंलुं ते तमे सांन at जे एवो साधु होय ते समाधिने प्राप्त थयो एरीते जाणो ते साधु केवी होय ते कहे. ( अप्प डिने के ० ) जेने तप संयम पालता थका इह लोक तथा परलोकना सुखनी वांबा करवी एवी प्रतिज्ञा नथी तेने प्रतिज्ञ कहिए: एवो, तथा ( निदाननूते के ० ) निदा न रहित एटले याश्रव रहित एवो उतो ( सुपरिवएका के० ) रुडीरीते संयम पाले ते ( निस्कू के ० ) साधु ( समाहिपत्ते के० ) समाधि प्राप्त जावो ॥ १॥ ( नय हेयं तिरियं दिसासुके०) नंचा नीचा यने तिर्खा एम दिशो दिशे एटले सर्व लोकमांहे दिशि विदिशि विषे ( तसायजेथावरजेयपाला के० ) जे बेइंडियादिक ऋश जीवो तथा पृथविकाया Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy