SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहाउरका जैनागम संग्रह नाग उसरा. ३५३ शेद्यदिवोपशमलब्धिमान कश्चित्सुसहायोगर्वनुज्ञातः कस्यचित्तथाविधस्य धर्मदेशनानिमि तमुपविशेदपि । तथा ग्रामे कुमारकाग्रामकुमारकास्तेषामियं ग्रामकुमारिका ऽसौकीडा हा स्यकंदर्पहस्तसंस्पर्शनालिंगनादिका। यदिवा वट्टकंकादिका तां मुनिनकुर्यात्तथा वेला मी दातामतिकांतमतिवेलं नहसेन्मर्यादामतिकम्य मुनिः साधुर्ज्ञानावरणीयाद्यष्टविधकर्मबंध नयान्नहसेत् । तथा चागमः। जीवेणं नंते हसमाणे नस्सूयमाणे वाकाश्कम्मपगडी बंध ३ गोयमा सत्तविह बंधएवा अविदबंधएवाश्त्यादि ॥ ए॥ किंच (अणुस्सुनाई त्यादि) नरालाउदाराः शोजनामनोझाये चक्रवादीनां शब्दादिषु विषयेषु कामनोगा वस्त्रानरणगीतगंधर्वयानवाहनादयस्तथा बाझैश्वर्यादयश्चैतेषूदारेषु दृष्टेषु श्रुतेषु वा नो त्सुकः स्यात् ।पाठांतरंवा। ननिश्रितोऽनिश्रितो ऽप्रतिबदः स्याद्यतमानश्च संयमानुष्ठाने प रिसमंतान्मूलोत्तरगुणेषु उद्यम कुर्वन व्रजेत्संयमं गब्बेत् तथा चर्चायां निदादिकायामप्रम त्तःस्यात् नाहारादिषु रसगाऱ्या विदध्यादिति । तथा स्पष्टश्चानिद्रुतश्च परीषदोपसर्गस्त त्रादीनमनस्कः कर्मनिर्जरां मन्यमानोविषहेत सम्यक् सह्यादिति ॥ ३० ॥ दम्ममाणो ण कुप्पेडा, वुच्चमाणो नसंजले ॥ सुमणे अदिया सिज्जा, णय कोलादलं करे॥३॥ ल कामे ण पबेजा, विवेगे एव माहिए ॥ आयरियाई सिरकेजा, बुद्धाणं अंतिए सया॥३२॥ अर्थ-(हम्ममाणोणकुप्पेझाके० ) कोइए लाकडी अने मुष्ट्यादिके करी हस्यो बतो क्रोध नकरे (वुच्चमाणोनसंजलेंके० ) तथा पुर्वचने करी याकोश नपजाव्यो थको पण कोध नकरे, अने प्रति वचन पण नबोले; (सुमणेबहियासिजाके०) किंतु सुमन थको पूर्वोक्त परीसहने सहन करे, परंतु (गयकोलाहलंकरे के०) तेवा परीसहनी पीडायें पीडयो थको कोलाहल नकरे ॥३१॥ (लकामेणपबेजाके) प्राप्त थएला कामनोगने प्रार्थे नही एटले जोगवे नही, (विवेगेएवमाहिए के०) ए साधुनो विवेक श्रीतीर्थक रे कह्योले, (आयरियाऽसिरकेला के ) तथा जे आचरवायोग्य एवा ज्ञान, दर्शन थ ने चारित्रादिक तेने शीखे, परंतु कोनी पाशेथी शीखे तोके (बुदाणंअंतिएसया के०) गुरु जे श्राचार्य तेनी पाशेथी सदा शीखे एटले गुरु कुल वास कह्यो. ॥ ३ ॥ ॥ दीपिका-हन्यमानोयष्ट्यादिनिन कुप्येत कोपं न कुर्यात् उर्वचनैरुच्यमानथाक्रुश्य मानोन संज्वलेत नप्रलापं वदेत् सुमनाः कोलाहलमकुर्वन्नधिसहेत ॥ ३१॥ लब्धानपि कामान् नोगांश्च वैरस्वामिवनप्रार्थयेन्नग्रहीयात् एवंकुर्वतोहि विवेकथावि वितः स्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy