SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ ३ए तीये सूत्रकृतांगे प्रथम श्रुतस्कंधे नवमाध्ययनं. नन्नब अंतराएणं, परगेदेण णिसीयए ॥ गामकुमारियं किडं, नातिवेलं दसे मुणी॥२॥अणुस्सुन नरालेसु, जयमाणो परि वए ॥ चरियाए अप्पमत्तो, पुो तब हियासए ॥ ३०॥ अर्थ- ( नन्नब अंतराएणं के ) जरा रोगादिक कारणविना (परगेहेणणिसीयए के) गृहस्थना घरने विषे नबेशे एटले गृहस्थने घेर नबेश ए साधुनो उत्सर्ग मा गे कह्यो. अने अपवादे तो जरारोगादिक कारण विना नबेशे तथा कोइएक लब्धी मंत धर्मोपदेशादिक वचन देवाने कारणे पण बेशे तथा (गामकुमारियं किड्डे के०)ग्रा मने विषे बालक कीडा हास्य कंदर्प हस्तस्पर्श थालिंगनादिक गेडा दडि इत्यादिक क्रीडा ने (नातिवेलंहसेमुगीके०) साधु नकरे वली पडिलेहणादिक क्रियानी मर्यादा ने नगवं तनी आज्ञा थकी विरुध जाणीने अतिक्रमे नही हसे नही ॥२॥ (अणुस्सु नरालेसु के०) नदार ननट प्रधान एवा गृहस्थना कामनोगादिक देखी तथा सांजलीने तेनी वांडा करे नही तथा (जयमाणोपरिवए के०) संयमने विषे यत्न करतो गुम चारित्र पाले (चरियाएअप्पमत्तो के०) विहार करवाने विषे प्रमाद नकरे, अप्रमत्त पणे विचरे (पुतबहियासए के० ) त्यां विहार करवानेविषे उपसर्ग परिसह उपने थके तेने फ रश्यो थको अदीनपणे सम्यक्रीते अहियासे ॥ ३० ॥ ॥ दीपिका-साधुर्निवानिमित्तं ग्रामादौ प्रविष्टः सन परोगृहस्थस्तस्य गृहे ननिषीदेत नोपविशेत् । यदिवा देशनालब्धिमान् कश्चित्ससहायोगुर्वनुज्ञातः कथंचित्तथाविधस्य धर्म देशनानिमित्तमुपविशेदपि । तथा ग्रामे कुमारकास्तेषामियं ग्रामकुमारिका कीडा हा स्यकंदर्पहस्तसंस्पर्शालिंगनादिका अथवा क्रीडा वट्टकंकादिका तां मुनि!कुर्यात् अति वेलं वेलामर्यादा तामतिकम्य नहसेन्मुनिः । यदागमः । जीवेणंनंतेहसमाणे उस्स्य माणेवाकाइकम्मवगडी बंध गोयमा ससविहबंधएवा अविहबंधएवाइत्यादि ॥ २५ ॥ नदारेषु शब्दादि विषयेषु अनुत्सुकोऽनासक्तोयतमानः संयमे परिव्रजेन्मूलोत्तरगुणेषू धमं कुर्यात् । चर्यायां निकादिकायामप्रमत्तः स्यात् स्टष्टः परीषदादिनिस्तत्राऽदीनो ऽध्यासहेत् सम्यक् सह्यात् ॥ ३० ॥ ॥ टीका-किंचान्यत् (ननत्यादि ) तत्र साधुनिदादिनिमित्तं ग्रामादौ प्रविष्टः सन परोगृहस्थस्तस्य गृहं परगृहं तत्र ननिषीदेन्नोपविशेत्तत्सर्गतोस्यापवादं दर्शयति।नान्यत्रां तरायेणेति। अंतरायः शक्त्यनावः सच जरसा रोगातकान्यां स्यात्तस्मिं चांतराये सत्युपवि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy