SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ३ए। थको रहे (णेवसंसग्गियंनए के) तथा जिनशासनथी विरु एवा अनाचारी पास बादिकनो त्रविधे संसर्ग नकरे ते पासबादिकनो संसर्ग केवो तोके जेना थकी (सु हरूवा तबुवस्सग्गा के० ) सुखरूप जे संयम तेना घातना करनार एवा एना थकी उपसर्ग उत्पन्न थाय केमके ते प्रायें सातागारव पणे वर्तनारा दोय ने तेमाटे तेनी साथे सुविहित पुरुष संसर्ग करे तो तेपण सातागारव पणाने पामे. तेथी सुखरूप सं यमनो घातक थायले माटे (पडिबुङतेविक के.) पंमित जे होय ते प्रतिबोध पा मीने एवा स्वेवाचारोनो संसर्ग तेने छःखy कारण जाणीने त्याग करे. ॥ २७ ॥ ॥ दीपिका-होलाइति वादोहोलावादः सखेति वादः सखिवादः गोत्रप्रकटनेन वादो गोत्रवादः काश्यपगोत्रावासिष्ठगोत्रावेत्यादि एवंरूपं वादं साधुर्नवदेत् (तुमंति) वं त्वमिति तिरस्कारवाक्यं अमनोइं परस्य मनःप्रतिकूलं सर्वशः सर्वथा साधूनां वक्तुं न वर्तते ॥ २७ ॥ नकुशीनोऽकुशीनः सदानिकुनकुशीतैः संसर्ग नजेत सेवेत । सुखरूपा सातागौरवस्वनावास्तत्र कुशीतसंगे उपसर्गाः संयमोपघातकारिणः प्राऊष्यंति तदिक्षा न विवेकी प्रतिबुध्येत जानीयात् कुशीतसंगं त्यजेदित्यर्थः ॥ २७ ॥ ॥ टीका-किंच (होलावायमित्यादि) होलेत्येवं वादोहोलावादस्तथासखेत्येवं वादः स विवादस्तथा गोत्रोद्घाटनेन वादोगोत्रवादोयथा काश्यपसगोत्रोवासिष्ठसगोसत्रोवेति इत्ये वरूपं वादं साधु वदेत्तथा (तुमंतुमं) तिरस्कारप्रधानमेकवचनातंबदुवचनोच्चारणयो ग्येऽमनोझं मनःप्रतिकूलरूपमन्यदप्येवंनूतमपमानापादकं सर्वशः सर्वथा तत्साधूनां वक्तुं न वर्ततइति । यदाश्रित्योक्तं नियुक्तिकारेण । तद्यथा। पासबोसम्मकुशीलसंथवोणकिलव दृएकानं तदिदमित्यादि ॥२७॥ (अकुशीलेत्यादि) कुत्सितं शीलमस्येति कुशीलः सच पार्श्वस्थादीनामन्यतमः नकुशीलोअकुशीलः सदा सर्वकालं निहाणशीलोनिक्नुः कुशीलो ननवेन्नचापि कुशीलः साथै संसंर्ग सांगत्यं नजेत सेवेत। तत्संसर्गदोषोदिनावयिषयाह। सुखरूपाः सातागौरवस्वनावास्तत्रतस्मिन् कुशीलसंसर्गे संयमोपघातकारिणनपसर्गाः प्राइष्यति । तथाहि । कुशीलवक्तारोनवंति। कः किल प्रासुकोदकेन हस्तपाददंतादिके प्रदा व्यमानेदोषः स्यात्तथा नाशरीरोधर्मोनवति इत्यतोयेन केनचित्प्रकारेणाधाकर्मसान्निध्या दिना तथा उपानबत्रादिनाच शरीरं धर्माधारं वर्तयेत् । उक्तंच । अप्पेण बहुमेसेजा एवं पंडियलरकणंइति । शरीरं धर्मसंयुक्तं रक्षणीयं प्रयत्नतः ॥ शरीरात्स्त्रवते पापं पर्वतात्स लिलं यथा ॥ १॥ तथा सांप्रतमल्पानि संहननानि अल्पधृतयश्च संयमे जंतवश्त्येवमादि कुशीलोक्तं श्रुत्वा अल्पसत्तास्तत्रानुषकत्येवं विज्ञान विवेकी प्रतिबुध्येत जानीयात् बु ध्वा चापायरूपकुशोलसंसर्ग परिहरेदिति ॥ २ ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy