SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहारका जैनागम संग्रह नाग इसरा. ३८ जासमाणो नचासेजा, ऐव वफेजमम्मयं ॥ मातिद्वाणं विवज्जे ज्जा, चिंतिय वियागरे ॥ २५ ॥ तमिति इया नासा, जं दत्ता तपती ॥ जं उन्नं तं न वत्तवं, एसा आणाणियंविया ॥ २६ ॥ अर्थ - (नासमालोननासेका के० ) गुरुवादिक मोहोटा पुरुष बोलता होय तेनी व मांडकीने नबोले, तथा (मम्मयंके०) मर्मनुं वचन जेना बोलवा थकी कोई जीव उह . वाय एवा वचन बोले नही. ( मातिठाणं विवका के० ) मातृस्थान एटले मायायें कर प्रधान वचन बोलवानुं पण वर्जे तो सुं बोले तोके ( अणुचिंतिय वियागरे के० ) कार्य विशेषे विमाशीने बोले जे नापा बोलवा थकी कांइ पण पण नलागे तेवी जा प्रकाशे ॥ २५ ॥ ( तविमातश्यानासा के० ) एक सत्या बीजी असत्या त्रीजी स त्यामृषा चोथी सत्यामृषा ए चार जाषा माहेली त्रीजी भाषा जे कांइक सत्य अने nish सत्य ने तेपण नबोले ( जंवदित्तातप्पती के० ) जे भाषाना बोलवा थकी ral art पश्चाताप करवो पडे, एटले परनवे एना उदयथी दुःखी थाय तेवारे पश्चा ताप करे (जंबनंतनवत्तवं के० ) जे सावद्य एवं हिंसाकारी वचन ते नबोले, एटले या अमुक चोरले एने मारो, या धातुनो प्रयोग करो, अथवा था खेत्र खेडो एवी नापा नबोजे. ( एसाप्राणाणियंतिया के ० ) एवी श्राज्ञा निग्रंथ श्रीमाहावीर देवनीबे ॥ २६ ॥ ॥ दीपिका - योहि नाषासमितः सनाषमाणोषि धर्मकथां कथयन्नपि यनाषकएव । उक्तंच । वयण विहत्ती कुसलो, वजंगयं बहुविहं वियाणंतो । दिवसंपि नासमाणो, साहू वइगुत्तपत्तो ॥ १ ॥ अथवा यत्र रत्नाधिकोनाषमाणः स्यात्तत्रांतरे नजाषेत । मर्मगं व चनं नांदेत् । यचनमुक्तं सत्परपीडामाधत्ते तन्न नाषेतेत्यर्थः । मातृस्थानं मायाप्रधानं वचोविवर्जयेत् अनुविचिंत्य विचार्य व्यागृणीयात् वदेत् ॥ २५ ॥ सत्या १ असत्या‍ सत्यामृषा ३ सत्यामृषा । एताश्वतस्त्रोनाषाः । तत्रेयं तृतीया जाषा साच किंचित्सत्या किंचिन्मृषा । यथा दशदारकापुरे जातामृतावा तदत्र न्यूनाधिकसंनवेसति संख्या व्यनिचारात्सत्यामृषात्वं । यां जाषामुदित्वा इहलोके वा नितप्यते क्लेशनानवति । को र्थः । मिश्रापि जाषा दोषाय किंपुनरसत्येति । तथा य ६चः (बंन्नत्ति) ऋणु हिंसयां हिंसाप्र ari नंवा नोकैरावाद्यते तत्सत्यमपि नवाच्यं एषाज्ञा निर्यथोभगवान् तस्य ॥२६ ॥ टीका - किंचान्यत् (नासमाणे इत्यादि ) यो हि नाषासमितः सनाषमाणोपि धर्मक यासंबंध नाषकएव स्यात् । वक्तंच । वयणविहत्ती कुशलो, वजंगयं बहुविहं वियाांतो । Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy