SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ ३८८ द्वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे नवमाध्ययनं. ( अर्थ - ( जेणेह के ० ) जे ( अन्नपाएं के० ) अन्नपाणीयें करीने खालोकने वि निस्कू के ० ) साधुपोतानो निरवाह करे याजीविका करे तेवा अन्न पान ने ( तहविहं के० ) तथाविध देखीने व्य, क्षेत्र, काल घने जावनी अपेक्षायें शुद्ध नि दrष ग्रहण करे. (पुप्पयाणमन्ने सिं के०) वली एज अन्न पाणीनुं बीजा संयतिने देवं ते सर्वने ज्ञ परिज्ञायें प्रनर्थनुं हेतु जालीने पंमित परिहरे || २३ | ( एवं के० ) ते ( महामुली के० ) महामुनि (निग्गंथे के० ) बाह्यान्यंतर परिग्रह रहित एवा ( महावीरे के ० ) श्री वर्धमान स्वामी तेणे ( उदादु के० ) कह्यावे. (सेके ० ) ते श्री वमान केवाले, तोके (यांतनाणसी के० ) घनंत ज्ञान दर्शनना धरनारते. तेणे धम्मंदे सितवंतं के०) ए श्रुत चारित्र रूप धर्म उपदेश्यो के सिद्धांत रहस्य प्रकाश्यो. ॥ दीपिका - येनान्नपानेन इहा स्मिन् लोके निक्कुर्निर्वहेत् संयमयात्रां कुर्यात् तत्तथा विधमन्नं पानं वा गुद्धं गृहीयात्तेषामन्नादीनामनुप्रदानं गृहस्थानां परतीर्थिकानां स्वयूथ्यानां वा संयमोपघातकं नकुर्यात्तत्सर्वं विद्वान् परिज्ञाय परिहरेत् ॥ २३ ॥ एवं पूर्वोक्तं निर्ययः श्रीवीरोमुनिः उदाहृतवान् कथितवान् । बाह्याभ्यंतरग्रंथरहितत्वान्नि येथः । घनंतं ज्ञानं दर्शनं च यस्यासावनंतज्ञानदर्शी सनगवान् धर्मचारित्ररूपं श्रुतं च सतिं देशितवान् प्रकाशितवान् ॥ २४ ॥ ॥ टीका - किंचान्यत् । ( जेणेह मित्यादि ) येनान्नेन पानेन वा तथाविधेनेति सुप रिमेन कारणापेक्षयात्वशुदेन वा इहास्मिन् लोके इदं संयमपात्रादिकं बुर्जिहारोगात का दिकं वा निकुर्निर्वन्निर्वाहये हा यदन्नं पानंवा तथाविधं व्यक्षेत्र कालनावापेक्षया-६ कल्पं गृहीयात्तथे तेषामन्नादीनामनुप्रदानमन्यस्मै साधवे संयममात्रान्निर्वहणसमर्थ मनुतिष्ठेत् । यदिवा येनकेन चिदनुष्ठितेन संयमं निर्वहेन्निर्वाहयेद सारतामापादयेत्तथाविध मशनं पानं वाऽन्या तथाविधमनुष्ठानं नकुर्यात् । तथैषामशनादीनामनुप्रदानं गृहस्थानां परतीर्थिकानां स्वयूथ्यानां वा संयमोपघातकं नानुशीजयेदिति तदेतत्सर्वं परिज्ञया ज्ञात्वा सम्यकपरिहरेदिति ॥ २३ ॥ यडुपदेशेनैतत्कुर्याद्दर्शयितुमाह ( एवं दाइत्या दि) एवमनंतरोक्तया नीत्या उदेशकादेरारज्य ( उदाहुत्ति) उदाहृतवानुक्तवान्निर्गतो बाह्यान्यतरोग्रंथोयस्मात्स निर्ग्रथोमहावीरइति श्रीम६र्धमानस्वामी महांश्चासौ मुनिश्व महामुनिःअनंतं ज्ञानं दर्शनं च यस्यासावनंतज्ञानदर्शी सनगवान् धर्मं चारित्रलक्षणं सं सारोत्तरणसमर्थ वा तथा श्रुतं च जीवादिपदार्थसूचकं देशितवान् प्रकाशितवान् ॥ २४ ॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy