SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बदाउरका जैनागम संग्रह भाग उसरा. ३७ ना उपर बेसवु तथा (निसिऊंचगिदंतरेके०) गृहस्थना घरने अंतरे अथवा गृहस्थना घरमां बेस, (संप्रजनं के०) गृहस्थने कुशलादिकनु पुर्बु (वाके०) तथा (सरणं के० ) पूर्वक्रीडादिकनुं संजारवु ए सर्वने जाणीने पंमित परिहरे ॥२१॥जे सर्व व्यापि तेने ( जसंके० ) यश कहिए अने जे एकदेश व्यापि तेने (कित्तिके ) किर्ति कहिए तेज (सिलोयंचके०) श्लाघानी (जायके०) जाति जाणवी तथा (वंदणपूयणाके) रा जादिकनी वंदना पूजा सत्कार वस्त्रादिके करी कराववानी जे वांडा करवी, तथा (सब लोयं सिजेकामा के०) सर्व लोकमां जे विषय का कामरूप तेनी वांबना करवी, एस वने पंमित कर्म बंधना कारण जाणीने परिहरे ॥ २२ ॥ ॥ दीपिका-आसंदीबासनविशेषः पर्यकःशयनविशेषः । तथा क्योहयोर्मध्ये निष ग्रामवस्थानं परिहरेत् गृहस्थकुले कुशला दिसंप्रजनं पूर्वक्रीडितस्मरणं तदेतत्सर्व विक्षा न परिहरेत् ॥ २१ ॥ संग्रामादिनवं यशः। दानादिनवा कीर्तिः। तपोझानादिनवा श्ला घा तथा नृपादिनिर्वदना पुष्पादिनिः पूजनं तथा सर्वलोकनामदनरूपाये कामास्तदे तत्सर्व विज्ञान परिझाय परिहरेत् ॥ २२ ॥ ॥ टीका-(आसंदीत्यादि) यासंदीत्यासनविशेषः । यस्य चोपलदाणार्थत्वात्सर्वोप्या सनविधिहीतः । तथा पर्यकः शयनविशेषस्तथा गृहस्यांतर्मध्ये गृहयोर्वा मध्ये निषद्यां वाऽऽसनंवा संयमविराधनानयात्परिहरेत् । तथाचोक्तं । गनीरजसिराएते, पाणाडप्पडि खेहगा ॥ अगुत्ती बंनचेरस्स, इसी बाविसंकणाश्त्यादि । तथा तत्र गृहस्थगृहे कुशला दिप्रबनं यात्मीयशरीरावयवप्रजनंवा तथा पूर्वक्रीमितस्मरणं चेत्येतत्सर्व विज्ञान विदि तवेद्यः सन्ननायेति झपरिज्ञया परिझाय प्रत्याख्यानपरिझया परिहरेत् ॥ २१ ॥अपि च । (जसंकित्तिमित्यादि ) बदुसमरसंघनिर्वहणशौर्य लक्षणं यशः । दानसाध्या कीर्तिः जातितपोबहुश्रुत्यादिजनिताश्लाघा तथा याच सुरासुराधिपतिचक्रवर्तिबलदेववासुदेवा दिनिर्वदना तथा तैरेव सत्कारपूर्विका वस्त्रादिना पूजना तथा सर्वस्मिन्नपि लोके इलाम दनरूपाये केचन कामास्तदेतत्सर्व यशःकीर्तिमपकारितया परिझाय परिहरेदिति ॥ २ ॥ जेणेद णिव निस्कू, अन्नपाणं तदाविहं ॥ अणुप्पयाणमन्नेसिं, तं विऊं परिजाणिया॥२३॥ एवं उदादु निग्गंथे, महावीरे महा मुणी॥ अणंतनाणदंसी से, धम्मं देसि तवं सुतं ॥२४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy