________________
३६ तिीये सूत्रकृतांगे प्रथम श्रुतस्कंधे नवमाध्ययनं.
अर्थ-(उच्चारं के० ) वडीनीत (पासवणं के०) लघुनीत तेनो (हरिएसुणकरेमु - निः के०) मुनि हरित काय वनस्पति उपर स्थंमिल नकर (वियडेणवाविसाइट्ठ के०) फासु पाणियें करी वनस्पतिकाय हरितकाय बीजने कदापि (णावमलेकयाइविके०) पर हां नकरे एटले निश्वेथकी दूरन करे ॥ १५ ॥ (परमत्तेअन्नपाणं के० ) पर एटले अन्य गृहस्थ तेने घेर कांसादिकना नाजनने विषे अन्न पाणी आहारादिकने (ण,जेज कयाइवि के० ) कदापि मुंजे नही एटले जमे नही ( परवडंबचेलोवि के० ) पोते थ चेलक एटले वस्त्र रहित बतां पण परजे गृहस्थादिक तेनुंजे वस्त्र तेने ननोगवे एटले ए सर्वने संयम विराधवाना कारण जाणीने जे पंमित होय ते परिहरे ॥ २० ॥
॥ दीपिका-नुच्चारं प्रस्रवणं च हरितेषु नकुर्यान्मुनिः। तथा विकटेन प्रासुकजलेनापि संहत्यापनोय बीजानि हरितानि वा नाचमेत ननिर्लेपनं कुर्याकिमुताविकटेन ॥१॥ परस्य गृहस्थस्यामनं नाजनं तत्रान्नपानं नटुंजीत । कदाचिदपि पूर्वकर्मपश्चात्कर्मादिदोषा त अचैलोपि सन परवस्त्रं गृहस्थवस्त्रं नबिनर्ति । यदिवा ऽचैलोजिनकल्पी तस्य सर्वम पि वस्त्रं परवस्त्रमेव तन्न बिनुयात् तत्सर्व विधान परिझाय परिहरेत् ॥ २० ॥
॥ टीका-तथा (उच्चारमिति ) उचारप्रस्रवणादिकां क्रियां हरितेषूपरिबीजेषु वा स्थं डिले वा मुनिः साधु कुर्यात्तथा विकटेन विगतजीवेनाप्युदकेन संहृत्यापनीय बीजानि ह रितानि वा नाचमेत ननिर्जेपनं कुर्यात् किमुताविकटेनेतिनावः॥ १७ ॥ किंच (परमत्ते इत्यादि) परस्य गृहस्थस्यामत्रं नाजनं परामत्रं तत्र पुरःकर्म पश्चात्कर्म तनयात् हृतनष्टा दिदोषसंनवाच्चान्नं पानंच मुनिर्न कदाचिदपि मुंजीत । यदिवा पतनहधारिणबिपाणेः पाणिपात्रं परपात्रं । यदिवा पाणिपात्रस्यालिपाणेर्जिनकल्पिकादेः पतनहः परपात्रं त त्र संयमविराधनाजयाननंजीत तथा परस्य गृहस्थस्य वस्त्रं परवस्त्रं वत्साधुरचैलोपि सन् पश्चात्कमोदिदोषनयात् हृतनष्टादिदोषसंनवाच्च नबिनुयात् । यदिवा जिनकल्पिका दिकोऽचैलोनूत्वा सर्वमपि वस्त्रं परवस्त्रमिति कृत्वा नबिजयादेतत्सर्व परपात्रनोजनादि कं संयमविराधकत्वेन झपरिज्ञया परिझाय प्रत्याख्यानपरिझया परिहरेदिति ॥ २० ॥
आसंदीपलियंकेय, णिसिजं च गिदंतरे॥ संपुचणं सरणंवा, तं विऊं परिजाणिया ॥२२॥ जसं कित्ति सलोयंच, जाय वंदण पू
यणा ॥ सवलोयंसि जे कामा, तं विऊं परिजाणिया ॥२२॥ अर्थ-(यासंदीपलियंकेयके०) गृहस्थनु आसन जे मांची प्रमुख तथा पर्यकासन ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org