SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बानाउरका जैनागम संग्रह नाग उसरा. ३७३ न कीतं । पामिचं साध्वर्थमन्यतन हिन्नकं गह्यते । चकारः समुच्चये । बाहृतं यज्ञहस्थैः साध्वर्थमानीयते पूयं बाधाकर्मावयवसंप्टक्तं अनेषणीयं यत्केनापि दोषेण अशुई तत्सर्वं विधान परिझाय परिहरेत् ॥ १४ ॥ ॥ टीका-अपिच । (गंधमन्नइत्यादि) गंधाः कोष्टपुटादयः। माल्यंजात्यादिकं । स्नानंच शरीरप्रदालनं देशतः सर्वतश्च । तथा दंतप्रदालनं कदंबकाष्टादिना । परिग्रहः सञ्चित्ता देः स्वीकरणं । तथा स्त्रियो दिव्यमानुषतैरभ्यः। तथा कर्महस्तकर्म सावद्यानुष्टानंवा । तदेत सर्व कर्मोपादानतया संसारकारणत्वेन परिझाय विज्ञान परित्यजेदिति ॥१३॥ किंचान्य त् । (नद्देसियमित्यादि) साध्वाद्युपदेशेन यदानाय व्यवस्थाप्यते तद्देशिकं । तथा की तं क्रयस्तेन कीतं गृहीतं कीतकीतं । (पामिति) साध्वर्थ अन्यतनद्यतकं यगृह्यते तत्तकुच्यते । चकारः समुच्चयार्थः । एवकारोऽवधारणार्थः । साध्वर्थ यगृहस्थेन नीयते तदाहतं । तथा पूयमिति आधाकर्मावयवसंप्टक्तं शुक्ष्मप्याहारजातं जवति । किंबहुनो तेन यतः केनचिदोषेणाऽनेषणीयमगुइंतत्सर्व विधान परिझाय संसारकारणतया नि स्टहः सन् प्रत्याचहीतेति ॥ १५ ॥ आसूणि मस्किरागंच, गिधुवघायकम्मगं॥ बोलणंच ककंच, तं विजं परिजाणिया ॥२५॥ संपसारी कयकिरिए, पसिणाय तणाणिय ॥ सागारियंच पिंमंच, तंविजं परिजाणिया ॥१६॥ अर्थ-(आसूणि के० ) घृतपानादिक औषध जेणे करी प्राणी बलवंत मत्त थाय. अथवा आशून एटले सुन्य जेणेकरी आत्मा शून्यथको रहे तथा (अरकीरागंच के) यांखनुं अंजनादिक तथा (गृक्षिके०) रसलोव्यता तथा (नपघातकर्मकं के० ) जे करवा थकी परजीवने नपघात थाय ते कर्म, तथा (नहोलनंच के० ) हाथ पग व स्वादिकनु पखाल तथा (ककंच के०) लोध्रादिक इव्ये करी शरीरनुं नगटणु करवू ए सर्वने कर्म बंधनुं कारण जाणीने पंमित परिहरे ॥ १५ ॥ (संपसारीकयकिरए के०) असंयतिनी साथे पर्यालोचन एटले थालोचन करवू तथा असंयमाचरण कर कराव, तथा असंयतिना अनुष्ठाननी प्रसंसा करवी तथा (पसिणायतणाणियके०)प्रश्नजे लोक व्यवहार ज्योतिषादिक तेनो निर्णय करवो तथा (सागारियंचपिंचके०) सागारिक जे स स्यात्तर तेना घरनो पिंम लेवो ए सर्वने पापना कारण जाणी पंमित परिहरे. ॥ १६ ॥ ॥ दीपिका-येन घृतपानादिना आशुनी स्यात् बलवान् नवति तदाशुनी । अदिरा www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy