SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाडुरका जैनागम संग्रह नाग दुसरा. ३८१ मित्यनेनाऽदत्तादानं गृहीतं । एतानिच मृषावादादीनि प्राप्युपतापकारित्वात् शस्त्रा ila शस्त्राविर्तते । तथा दीयते गृत्यतेऽष्टप्रकारं कर्मैनिरिति । कर्मोपादानकारणान्य स्मिन् लोके तदेतत्सर्व विद्वान् परिज्ञया प्रत्याख्यानपरिज्ञया परिहरेदिति ॥ १० ॥ पलिनंचपंच जयांच, थं मिल्नुस्सयालिया ॥ धूणादालाई लो गंसि तं विऊं पारिजाणिया ॥ १२ ॥ धोयां रयणं चैव, बचीकम्मं विरेयणं ॥ वमणं जणपलीमंथं, तं विऊं परिजालिया ॥ १२ ॥ अर्थ - (पलिनंचलंच के ० ) माया तथा (नयपंचके ० ) लोन (थं मिल के ० ) जे निर्विवे कपणा थकी मिलनी पेरे होय ते क्रोध (सयणालिया के ० ) जे अपध्याने करी सय्या दिकनी पेरे उंच होय तेने मान कहिए (धुलाके०) एचारेनो त्यागकरे केम के (दालाइ लोगंसि के०) एचार कषायने लोकमां कर्म ग्रहण करवाना कारण कह्यां बे तेमाटे (तं विऊंपरिजालिया के ० ) एने पंमित परिज्ञाये जाणीने प्रत्याख्यान परिज्ञायें परिहरे. ॥ ११ ॥ ( धोरणं के० ) हाथ पग वस्त्रादिकने धोवुं तथा रंगवुं (चेव के०) वली ( वम्मिं के० ) नख रोमादिकनुं समारखं (विरेयणं के० ) पखाल जेवो (वमनंके० ) वमन कर ( के० ) याखनुं यांजवुं ( पतिमंथं के० ) अन्यको शरीर संस्का रादिक जेणेकरी संयमनो उपघात थाय तेवा सर्वकारणाने जाणीने पंमित परिहरे ॥ १२ ॥ || दीपिका - परिकुंच्यते खात्मा वक्रतां प्राप्यते येन तत् परिकुंचनं माया । जज्यते सर्व श्रात्मा व्हीक्रियते येन सनजनोलोनः । यडुदयेनात्मा सदद्विवेक विकलत्वात् स्थं मि लवत्स्यात् सस्थंडिलः क्रोधः । यस्मिन् सति खात्मा उद्रितः स्यान्नतः सन्तायो मानः । बांदसत्वात्क्कीबत्वं । एतानि धूनय त्यज । किंनूतानि खादानानि बंधकारणानि तदेति द्वान् परिज्ञाय परिहरेत् ॥ ११ ॥ धावनं हस्तपादवस्त्रादेः । रंजनं तस्यैव । बस्तिकर्मानु वासनरूपं । विरेचनमधोविरेकः । वमनमूर्ध्व विरेकः । अंजनं नयनयोः । एवमन्यदपि य त्संयमपलिमंयकारि संयमोपघातकारि तत्परिज्ञाय परिहरेत् ॥ १२ ॥ ॥ टीका - किंचाऽन्यत् (पनिनंचणमित्यादि) पंचमहाव्रतधारणमपि कषायियोनि फलं स्यादतस्तत्साफव्यापादनार्थं कषाय निरोधोविधेयइति दर्शयति ॥ परिसमंतात् कुंच्यंते वक्रतामापद्यते क्रियायेन मायाऽनुष्ठानेन तत्पनिकुंचनं मायेति नष्यते । तथा न ज्यते सर्वत्रामा प्रव्हीक्रियते येन सजजनोलोनस्तं तथा यदयेन ह्यात्मा सदसद्विवेक विकलत्वात् स्थं मिलवद्भवति सस्थंडिलः क्रोधः । यस्मिंश्च सत्यूर्ध्वं श्रयति जात्यादिना दर्पा Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy