SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ मा राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ३७३ कयरे धम्मे अकाए, माहणेण मतीमता ॥ अंजधम्मं जहात चं, जिणाणं तं सुणेदमे ॥ (पागंतरे । जणगातं सुणेहमे ॥ ॥१॥ माहणा खत्तिया वेस्सा,चंमाला अ वोकसा॥ एसिया वेसिया सुद्दा, जेय आरंनपिस्सिया॥२॥ अर्थ-श्रीसुधर्मस्वामि प्रत्ये श्रीजंबूस्वामि बे हाथ जोडीने पुजे, के (माहणेणम तीमता के०) माहग मतिमंत एटले केवली जगवंत एवा श्रीमहावीर देव तेणे (क यरेधम्मेयरकाए के०) सम्यक् प्रकारे करीने केवा प्रकारनो धर्म कह्यो एम श्रीजंबुस्खा मियें पुब्या थका, श्री सुधर्म स्वामि बोल्या, (अंजुधम्मं के०) श्रीवीतराग प्रणीत धर्म ते रुजु एटले सरल गुरु (जहातचं के०) साचो यथावस्थित (जिणाणंतंसुणेहमे के० ) एवो धर्म श्रीतीर्थकरनें कहेलो तेढुं कहूंडं ते तमे सांजलो पाठांतरं (जणगातं सुणेहमेके०) एवो धर्म ते अहो जन, एटले लोको हुँ कदुबु, ते प्रत्ये तमे सांजलो ॥ १ ॥ (माहणारखत्तियावेस्सा के०) ब्राह्मण क्षत्रिय तथा वैश्य अने (चंमाला के०) चांमाल निषाद (अके० ) अथवा ( वोक्कसा के० ) वोकसते अवांतरजाति तेमां जे ब्राह्मण थने शुश्यकी उत्पन्न थयो ते, निषाद एटले चांमाल अने ब्राह्मण तथा वै श्यनी स्त्रीथी थयो ते अंबष्ठ, चंमालणी अने ब्राह्मण थकी थयो ते वोक्स अंही माता पितानो पद जूदो जाणवो (एसिया के०) मृगलुब्धकः हस्तितापसादिक (वे सिया के० ) वणिकादिक व्यापारमा अजीविका करनार (सुद्दा के०) शूझ करसणी प्रमुख (जेयथारंनणि स्तिथा के०) इत्यादिक जे जे ते बारंजना करनार , तेमज बीजा पण पाखंमी प्रमुख थारंनना करनार अनेकले. ॥ ॥ ॥ दीपिका-अथ नवमाध्ययनं । पूर्वाध्ययने बालपंडितवीर्यमुक्तं पंडितवीर्यच तदेव य धर्म प्रति उद्यम कुरुते अतोत्र धर्मः प्रोच्यते। तस्येदमादिसूत्रं । (कतरेत्ति) जंबुनामा सु धर्माणमुदिश्याह । कतरोधर्मयाख्यातोमाहनेन श्रीवीरेण मतिमता ज्ञानवता । सुध आ आह । जुमवकं यथातथ्यं सत्यं जिनानां तं धर्म मम कथयतः शृणुत यूयं ॥१॥ ब्राह्मणाः त्रियावैश्याश्चांडालाथथ वोक्साअवांतरजातीयाः। तद्यथा। ब्राह्मणेन शूद्यां जातोनिषादः । ब्राह्मणेनैव वैश्यायां जातोऽबष्ठः । तथा निषादेनांबष्ठयां जातो वोकसः। एषिकामृगलब्धकाहस्तितापसाश्च ये मांसदेतोर्मगान हस्तिनश्च एषंति वैश्यावणि जोमायाप्रधानाः कलाजीविनः शूभाः कृषीवलादयः येचान्ये नानाविधारं ननिश्रिताः॥ ॥ टीका-अष्टमानंतरं नवमः समारज्यते ॥ अस्य चायमनिसंबंधः । इदानंतराध्यय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy