SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ ३७२ हितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे नवमाध्ययनं. वगरणो तस्सदुदेवा विपणमंतीति । अल्पं नाषते यः सुव्रतः क्रोधाद्युपशमात् दांतोऽ निनिवृतोलोनालोनजयादनातुरोदांतोजितेंडियस्तथा वीतगृद्धिनिरीहः सदा यतेत सं यमे ॥ कषाया यस्य नोबिन्ना यस्य नात्मवशं मनः॥ इंडियाणि नगुप्तानि प्रव्रज्या तस्य जी विकेति ॥२५॥ ध्यानं धर्मध्यानादि तत्र योगोमनोवाकायव्यापारस्तं समाहृत्य सम्यगा हत्य कायं देहं सर्वतोव्युत्सृजेत् त्यजेत् तथा तितिक्षा दांतिपरीषदादिसहनरूपां प रमां प्रधानां ज्ञात्वा धामोहाय सर्वकर्मदयाय परिव्रजेत् संयमकियां कुर्यादिति । ब्रवीमी ति पूर्वक्त् ॥२६॥ इतिश्रीसूत्रहतांगदीपिकायां वीर्याख्यमष्टमाध्ययनं समाप्तं ॥ ॥ ॥टीका-अपिच अप्पपिमाइत्यादि । अल्पं स्तोकं मिमशितुं शीलमस्याऽसावल्प पिंमाशी यत्किचनाशीति नावः । तथाचाऽऽगमः । हेजंतवधासीयजबतबवसुहोवग यनिहा॥ जेणवतेणसंतुह, वीरमणिन सितेथप्पा ॥ १ ॥ तथा (अकुमिअंमगमत्त प्पमाणेकवलेथाहरे माणे अप्पाहारे मुवालसकवलेहिं ॥ ॥ अवडोमोयरिया । सोलसेहिंडनागपत्ते ॥ चनवीसंमोदरियांसंपमाणपत्ते वत्तीसंकवलासंपुमहारे ॥३॥ अतएकैककवलाहान्यादिनोदरता विधेया । एवं पाने उपकरणेवोचोनोदरतां विदध्या दिति । तथाचोक्तं । थोवाहारोथोवनपिअजोहो थोवनिदोध ॥ थोवोवहिनपकर ऐतस्सदुदेवाविपणमंति ॥ तथा सुव्रतःसाधुरल्पं परिमितं हितं च नाषेत सर्वदा विकथा रहितोनवेदित्यर्थः। नावातौदर्यमधिकृत्याह । जावतः क्रोधाद्युपशमात् दांतः दांतिप्र धानस्तथाऽनिनिर्वृतोलोनादिजयान्निरातुरस्तथा इंडियनोइंडियदमनाहांतोजितेंख्यिः । तथाचोक्तं । कषायायस्य नोबिन्ना, यस्य नात्मवशंमनः । इंडियाणि न गुप्तानि, प्रव्रज्या तस्य जीवनं ॥१॥ एवं विगता गृधिर्विषयेषु यस्य सविगतगृदिराशंसादोषरहितः सदा सर्वकालं संयमानुष्ठाने यतेत यत्नं कुर्यादिति ॥ २५ ॥ अपिच (जाणजोगमित्यादि । ध्यानं चित्तरोधलदणं धर्मध्यानादिकं तत्र योगोविशिष्टमनोवाकायव्यापारस्तं ध्यानयोगं समाहृत्य सम्यगुपादाय कायं देहमकुशलयोगप्रवृत्तं व्युत्सृजेत् परित्यजेत् । सर्वतः सर्वेणाऽपि प्रकारेण हस्तपादादिकमपिपरपीडाकारिन व्यापारयेत्। तथा तितिदा दांति परीषदोपसर्गसहनरूपां परमां प्रधानां झावा आमोदायाऽशेषकर्मक्ष्यं यावत्परिव्रजेदि ति संयमानुष्ठानं कुर्यास्त्वमिति । इति परिसमाप्त्यर्थे । ब्रवीमीति पूर्ववत् ॥ २६ ॥ स माप्तं चाऽष्टमं वीर्याख्यमध्ययनमिति ॥ - हवे नवमुं अध्ययन प्रारंनियेयें. अाठमां अध्ययनमा बालन अने पंमितनुं वीर्य का तेमां पण पंमितना वीर्यनुं जे धर्म ते धर्मने विषे साधु उद्यम करे तेमाटे था नवमां अध्ययनमां ते धर्मनुं स्वरूप कहेले. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy