SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ ३७० द्वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे अष्टमाध्ययनं. र्थः । तेषां च बालानां यत्किमपि तपोदानाध्ययनयमनियमादिषु पराक्रांतमुद्यमरुतस्तद विकार प्रत्युत कर्मबंधाय नावोपहतत्वात् सनिदानत्वादेति कुवैद्यचिकित्सा वपरीतानुबंधीति । तच्च तेषां पराक्रांत सहफलेन कर्मबंधेन वर्ततइति सफलं सर्वश इति सर्वाऽपि तक्रिया तपोनुष्ठानादिका कर्मबंधायैवेति ॥ २२ ॥ जे बुधा महानागा, वीरा सम्मत्तदंसिणो ॥ सुद्धं तेसिं परवतं, फलं दोइ सब सो ॥ २३ ॥ तेसिंपि तवो प्रसुधो, निकंता जे महाकुला || जन्ने बन्ने विद्याांति, नसिलोगं पवेकए ॥ १४ ॥ अर्थ - (जेयबुदामहानागा के० ) जे बुद्ध तत्व मार्गना जाए एवा तीर्थकरादिक मोटा पूज्य पुरुष ( वीरासम्मत्तदसिणो के० ) घनघाती कर्म विदारवाने सूरवीर सम्य क्त्व दृष्टि होय ( सुते सिंपरकं तं के० ) तेमनो जेटलो नियमादिक क्रिया अनुष्ठा नने विषे उद्यमने ते सर्व शुद्ध निर्मन जाणवो ( फलंहोइसवसो के० ) ते सर्व न म कर्मबंधनाकारण विषे फल याय किंतु सुवैद्यचिकित्सानीपेरे ते कर्म निर्जरा नुंज कारण थाय ॥ १३ ॥ ते सिंपितवोसु होके ० ) तेनुं तपजे घनशनादिक ते पण शुद्ध जाणवुं ते कोनुं शुद्ध जाणवुं तोके (निरकंताजे महाकुला के ० ) जे मोटा इवाकादिक कुल थकी नीकलीने चारित्रिया थया उता पण (जन्नेवन्ने वियाति के० ) जे मुनीश्वर पू जा सरकारने तप करे तेनो तप पण निःफल माटे अशुद्ध जावो ने जे त करतांने गृहस्यादिक जाऐगे नही (नसिलोगंपवेक ए के ० ) जे तपमा पोतानी श्लाघा प्रसंसा नबोले ते तप श्रात्मनेहिते जावो ॥ २४ ॥ || दीपिका - ये बुद्धाज्ञाततत्वामहानागामहापूजानाजोवीराः सम्यक्दर्शनास्तज्ज्ञा स्तेषां यत्पराक्रांतमनुष्ठितं तत् शुद्धमफलं कर्मबंधरहितं नवति सर्वतः ॥ २३ ॥ महत्कु लं येषां महाकुला निष्कांताः प्रव्रजितास्तेषामपि पूजासत्काराद्यर्थे यत्तपस्तदृच् स्यात् यत्तपः क्रियमाणं नान्ये विजानंति तत्कार्य नैवात्मश्लाघां प्रवेदयेत् प्रकाशयेत् ॥ २४ ॥ ॥ टीका- सांप्रतं पंतिवीर्येणाधिकृत्याह । (जेयबुदाइत्यादि) ये केचन स्वयंबुद्धास्ती कराद्यास्तव यावा बुबोधितागणधरादयोमहानागामहापूजानाजोवीराः कर्मविदार सहिमवोज्ञानादिनिर्वा गुणैर्विराजंतइतिवीराः । तथा सम्यक्त्वदर्शिनः परमार्थतत्व वेदिनस्तेषां जगवतां यत्पराक्रांतं तपोऽध्ययनयमनियमादावनुष्ठितं तनुमवदातं निरु परोधं सात गौरवशल्यकषायादिदोषाकलंकितं कर्मप्रतिबंधमफलं नवति तन्निरनुबंध नि Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy