SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बहारका जैनागम संग्रह नाग डुसरा. ३६ कारणने विषे सफल याय पण मूर्ख वैद्यनी चिकित्सानी पेरे कर्म निर्जराना कारण ने विषे सफल न थाय ॥ २२ ॥ 1 || दीपिका - साधूदेशेन यदन्यैः कृतं पापकं कर्म तथा वर्तमाने काले क्रियमाणं तथा गामिकाले यत्करिष्यते तत्सर्वं नानुजानंति नानुमोदते खात्मगुप्ता जितेंदियाः सा धवः ॥ २१ ॥ श्रबुद्धाप्रज्ञातपरमार्थाव्याकरण शुष्कतर्कादिज्ञानेन जातमदाश्रपि तत्वा नवबोधादज्ञातपरमार्थाएव । यदुक्तं । शास्त्रावगाह परिघट्टनतत्परोपि नैवाबुधः समनि ति वस्तुतत्वं ॥ नानाप्रकाररसनावगतापि दर्वी स्वादं रसस्य सुचिरादपि नैव वेत्ति ॥ १ ॥ बुधापि महानागाः । नागशब्दः पूजावाची । कोर्थः । प्रपंडितायपि त्यागादिगुणै कपूज्य वीराः सुनटवादं वहतोप्य सम्यक्दर्शना मिध्यादृष्टयइत्यर्थः । तेषां बालानां पराक्रांत मनुष्ठानमशुद्धिहेतु प्रत्युत कर्मबंधाय तत्पराक्रांतं सहफलेन कर्मबंधेन वर्ततइति सफलं सर्वतः स्यात् ॥ २२ ॥ ॥ टीका - तथा किंचाऽन्यत् । ( कडवेत्यादि ) । साधूद्देशेन यदपरैरनार्यकल्पैः कृतम नुष्ठितं पापकं कर्म तथा वर्त्तमानेच काले क्रियमाणं तथाऽऽगामिनिच काले यत्करिष्य ते तत्सर्वं मनोवाक्कायकर्मनिर्नानुजानंति नाऽनुमोदंति तडपनोगपरिहरेणेति नावः । यद्यप्यात्मार्थ पापकं कर्म परैः कृतं क्रियते करिष्यते च । तद्यथा । शत्रोः शिरश्छिन्नं बि द्यते बेत्स्यतेवा तथा चौरोहतोहन्यते हनिष्यते वा इत्याद्विकं परानुष्ठानं नाऽनुजा नंति नच बहुमन्यते । तथाहि । यदि परः कश्चिद देनाहारेणोप निमंत्रयेत्तम पि नानुमन्यतइति । एवंभूतानवंतीति दर्शयति । श्रात्माऽकुशलमनोवाक्कायनिरोधेन गु तोयेषां ते तथा जितानि वशीकृतानि इंडियाणि श्रोत्रादीनि यैस्ते तथा एवंभूताः पापकर्म नाऽनुजानतीति स्थितं ॥ २१ ॥ अन्यच ( जेयाबु दाइत्यादि ) ये केचनाs बुद्धधर्म प्रत्यविज्ञातपरमार्थाव्याकरणशुष्कतर्कादिपरिज्ञानेन जाताऽवजेपाः पंमित मानिनोऽपि परमार्थवस्तुतत्वाऽनवबोधादबुदाइत्युक्तं । नच व्याकरणपरिज्ञानमात्रेण सम्यक्त्वव्यतिरेकेण तत्वावबोधोनवतीति । तथा चोक्तं । शास्त्रावगाहपरिघट्टनतत्परोऽ पि नैवाऽबुधः समनिगवति वस्तुतत्वं ॥ नानाप्रकाररसभावगताऽपि दर्वी, स्वादं रसस्य सुचिरादपि नैव वेति ॥ १ ॥ यदिवाऽबुझाइव बालवीर्यवंतस्तथा महांतश्चते नागाश्च महा नागाः । नागशब्दः पूजावचनः । ततश्च महापूज्याइत्यर्थः । लोकविश्रुताइति । तथा वी राः परानीकने दिनः सुनटाइति । इदमुक्तं नवति पंमितायपि त्यागादिनिर्गुल कपू ज्याः । पिच । तथा सुनटवादं वर्हतोऽपि सम्यक्तत्वपरिज्ञान विकलाः केचन नवतीति दर्शयति । न सम्यगसम्यक् तङ्गावोऽसम्यक्त्वं तद्दृष्टुं शीलं येषां ते तथा मिथ्यादृष्टयइत्य ४७ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy