SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ ३६७ वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे अष्टमाध्ययनं. तातिचारइत्येवंनूतं वा मनसापि न प्रार्थयेत् । कायेनापि सर्वतः सबाह्यान्यंतरतः संत तोगुप्तोदांतइंडियदमेन आदानं सम्यक्दर्शनादिकं सुष्टु थाहारं गृहीयात् ॥ २० ॥ ॥ टीका-किंच (पाणेश्त्यादि ) प्राणप्रियाणां प्राणिनां प्राणान्नातिपातयेत् । तथा परेणाऽदत्तं दंतशोधनमात्रमपि नाददीत नगृहीयात् । तथा । सहादिना मायया वर्त तइति सादिकं समायं मृषावादं न ब्रूयात् । तथाहि । परवंचनार्थ मृषावादोऽधिक्रियते सच न मायामंतरेण नवतीत्यतोमृषावादस्य माया आदिनूता वर्तते । इदमुक्तं नवति । योहि परवंचनार्थ समायोमृषावादः सपरिक्रियते । यस्तु संयमगुप्त्यर्थ नमया मृगाउप लब्धाइत्यादिकः सन दोषायेति । एषयः प्राक् निर्दिष्टो धर्मः श्रुतचारित्राख्यस्वनावोवा (बुसीमनत्ति ) बांदसवा निर्देशार्थस्त्वयं । वस्तूनि ज्ञानादीनि त तोझानादिमतश्त्यर्थः । यदिवा । (बुसीमनत्ति) वश्यस्य यात्मवशगस्य वश्य यिस्येत्यर्थः ॥ १७ ॥ अपिच (अश्मंतीत्यादि) प्राणिनामतिक्रमं पीडात्मकं महाव्रतातिकमंवा मनोऽवष्टब्धतया पर तिरस्कारंवा इत्येवंजतमतिक्रमं वाचा मनसाऽपिन प्रार्थयेत । एतद्यनिषेधेच कायातिक मोदूरतएव निषि-दोनवति । तदेवं मनोवाकायः कृतकारितानुमतिनिश्च नवकेन देना तिक्रमं न कुर्यात् । तथा इंडियदमनेन तपसा वा दांतः सन् मोदस्यादानमुपादानं सम्य ग्दर्शनादिकं सुष्टद्युक्तः सम्यग्विस्रोतसिकारहितबाहरेत् याददीत गएहीयादित्यर्थः॥२०॥ कडंच कजमाणंच, आगमिस्संच पावगं ॥सवं तं णाणुजाणंति, आयगुत्ता जिदिया ॥२२॥ जे अबुधा महानागा, वीरा अस मत्त दंसिणो॥असुई तेसि परकतं,सफलं होइ सबसो॥२२॥ अश-(कडंचकङमाणंच के० ) साधुने उद्देशीने जे कोई अनार्य पुरुष कयुं एवं जे पाप तथा वर्तमान काले जे पाप करेठे (श्रागमिस्संचपावगंके ) तथा यागामिक काले जे पाप कर्म सावद्यानुष्ठान आरंनादिक साधुने अर्थ जे करशे (सवंतंणापुजाणं ति के ) ते सर्वने मन वचन अने कायायें करी अनु मोदे नही ते कोण अनुमोदे नही तोके (आयगुत्ताजिदिया के०) जे महानुनाव आत्मगुप्त जितेंश्यि होय ते एवा पाप कृत्यने अनुमोदे नही. ॥ २१ ॥ (जेयबुदामहानागा के) जे अबुक तत्व मार्गना अजाण परंतु व्याकर्णादिक नणेला तेथी लोक मांहे पूज्य मोटा केवाय एवा (वीरा के० ) वीर पुरुष पण (असमत्तदंसिणो के० ) सम्यक्त्व परिझान थकी विकल होय (असुदंतेसिपरकंतं के०) एवा पुरुषy जे कांड दान तप नियमादिकने विषेप राक्रम एटले उद्यम ते अशुभ जाणवो (सफलंहोसबसो के०) ते सर्व कर्मबंधना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy